गृहम्‌
मेघस्य उदयः : सूचनाप्रौद्योगिकी आधारभूतसंरचनायां क्रान्तिः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं "pay-as-you-go" इति प्रतिरूपं कम्पनीभ्यः वास्तविकमागधायाः आधारेण स्वस्य it आधारभूतसंरचनायाः स्केल-करणाय सशक्तं करोति, केवलं तेषां उपयोगितानां संसाधनानाम् एव भुक्तिं करोति । एकं विश्वं कल्पयतु यत्र भवान् आवश्यकतानुसारं तत्क्षणमेव स्वस्य कम्प्यूटिंगशक्तिं, भण्डारणं, जालक्षमता च अनुकूलितुं शक्नोति । एषा गतिशीलक्षमता नित्यं विकसित-अङ्कीय-परिदृश्ये व्यवसायाः चपलाः कुशलाः च तिष्ठन्ति इति सुनिश्चितं करोति ।

परन्तु मेघसर्वरः वस्तुतः किम् ? सरलतया वक्तुं शक्यते यत् ते सर्वराः सन्ति ये मेघस्य अन्तः कार्यं कुर्वन्ति । स्वस्य भौतिकहार्डवेयरस्य स्वामित्वं, परिपालनं च कर्तुं स्थाने व्यवसायाः तृतीयपक्षप्रदातृभ्यः कम्प्यूटिंगसंसाधनानाम् अभिगमनं भाडेन ददति । एतेन महता आधारभूतसंरचनायाः व्यापकनिवेशस्य आवश्यकता न भवति, येन कम्पनयः मूलव्यापारसञ्चालनेषु ध्यानं दातुं शक्नुवन्ति ।

क्लाउड् सर्वर प्रौद्योगिकी पारम्परिक-अन्तर्गत-समाधानानाम् अपेक्षया बहुविधं लाभं प्रदाति । केचन प्रमुखाः लाभाः अन्वेषयामः : १.

लचीलापनं वर्धितम् : १. मेघः व्यवसायान् आवश्यकतानुसारं स्वस्य it-व्यवस्थापनं समायोजयितुं शक्नोति, वास्तविकसमयस्य माङ्गल्याः आधारेण संसाधनानाम् उपरि वा अधः वा अप्रयत्नेन स्केलं करोति । एषः गतिशीलः दृष्टिकोणः विपण्यपरिवर्तनस्य द्रुतप्रतिक्रियां सक्षमं करोति तथा च अद्यतनस्य द्रुतगतिव्यापारवातावरणे प्रतिस्पर्धात्मकं धारं प्रदाति।

न्यूनीकृतव्ययः : १. पे-एज-यू-गो मॉडल् आधारभूतसंरचनायाः पूंजीव्ययस्य भृशं कटौतीं करोति । महत्सर्वरक्रयणं, प्रबन्धनं, परिपालनं च कर्तुं स्थाने कम्पनयः केवलं तेषां उपभोक्तृसंसाधनानाम् एव भुक्तिं कुर्वन्ति, येन प्रभावीरूपेण स्वस्य it-बजटस्य अनुकूलनं भवति ।

विश्वसनीयता उन्नता : १. क्लाउड् प्रदातारः अनावश्यकप्रणालीषु आपदापुनर्प्राप्तियोजनासु च बहुधा निवेशं कुर्वन्ति, येन उच्चा उपलब्धतां, अपटाइमं च सुनिश्चितं भवति । एतेन व्यवसायानां कृते न्यूनतमं अवकाशसमयः भवति, सम्भाव्यविघटनं, परिचालनविलम्बं च न्यूनीकरोति ।

वर्धिता सुलभता : १. कर्मचारिणः अन्तर्जालसम्पर्केन कस्मात् अपि स्थानात् स्वकार्यसूचनाः अनुप्रयोगाः च प्राप्तुं शक्नुवन्ति । एतेन सहकार्यं पोष्यते, अधिकं लचीलं, दूरस्थ-अनुकूलं कार्यवातावरणं च प्रवर्धयति ।

मेघस्य प्रभावः केवलं व्ययस्य बचतस्य, उन्नतदक्षतायाः च परं विस्तृतः अस्ति; इदं निर्विघ्नसहकार्यं प्रवर्धयित्वा नूतनानां अनुप्रयोगानाम् सेवानां च तीव्रनियोजनं सुलभं कृत्वा नवीनतां ईंधनं ददाति । एतस्य गहनाः प्रभावाः व्यावसायिकानां कृते सन्ति यतः ते प्रतिस्पर्धात्मके डिजिटलक्षेत्रे अग्रे स्थातुं प्रयतन्ते।

क्लाउड् सर्वर्स् व्यावसायिकाः कथं कार्यं कुर्वन्ति इति तस्य एव ताने परिवर्तनं कुर्वन्ति, चपलतायाः, कार्यक्षमतायाः, नवीनतायाः च नूतनयुगस्य आरम्भं कुर्वन्ति । क्लाउड् कम्प्यूटिङ्ग् प्रति परिवर्तनं केवलं प्रौद्योगिकीविकासः एव नास्ति; इदं मौलिकं परिवर्तनं यत् संस्थाः स्वस्य it आधारभूतसंरचनायाः समीपं कथं गच्छन्ति तथा च अन्ततः, स्वव्यापारसञ्चालनस्य। एषः संक्रमणः एकं प्रतिमानपरिवर्तनं प्रतिनिधियति यत् प्रौद्योगिक्याः वैश्विकपरिदृश्यस्य पुनः आकारं निरन्तरं करिष्यति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन