गृहम्‌
क्वाडस्य अनिश्चितं भविष्यम् : "नेटवर्किंग" तः भूराजनीतिकशतरंजपर्यन्तं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ राष्ट्राणि : भारतं, जापानं, आस्ट्रेलिया, अमेरिका च - सर्वे चतुष्पथस्य सम्मुखीभवन्ति । यद्यपि अमेरिका एतेषां सम्पर्कानाम् पोषणार्थं उत्सुकः अस्ति तथापि तेषां सामरिकगठबन्धनस्य भविष्यं निश्चितं नास्ति । भारतस्य भूमिकायाः ​​केन्द्रमञ्चं ग्रहीतुं प्रश्नैः सह शिखरसम्मेलनस्य उपरि अनिश्चिततायाः भावः लम्बते। चीनेन सह वर्धमानसम्बन्धानां लाभं ग्रहीतुं आरभ्य स्वतन्त्रविदेशनीतिं अनुसरणं यावत् भारतं क्वाड्-अन्तर्गतं एकां अद्वितीयं गतिशीलतां प्रस्तुतं करोति । एतेषां साझेदारीणां स्वरूपमेव अस्याः जटिलतायाः मार्गदर्शने एव निर्भरं भवति ।

वैश्विकशक्तिगतिविज्ञानस्य स्थानान्तरितवालुकाभिः विषयाः अधिकाः जटिलाः अभवन् । यथा यथा भारत-प्रशांतक्षेत्रे भूराजनीतिकतनावः वर्धते, चीनस्य वर्धमानप्रभावेन, युक्रेनदेशे च प्रचलति युद्धेन च प्रेरितम्, तथैव चतुष्कोणः पूर्ववत् परीक्षायाः सामनां करोति। भारतं यदा बीजिंग-विरुद्धं अधिकं आग्रही वृत्तिम् आकर्षयति तदा तस्य कार्याणि प्रायः अमेरिका-देशेन सह घर्षणं जनयन्ति, येन गठबन्धनस्य अन्तः अस्थिरतायाः भावः उत्पद्यते

घरेलुराजनैतिकदबावस्य, अन्तर्राष्ट्रीयचिन्तानां च जटिलस्य टेपेस्ट्री-मध्ये शिखरसम्मेलनं भवति । बाइडेनस्य कार्यकालस्य समाप्तिः भवति तथा च सम्भाव्यराष्ट्रपतिचुनौत्यस्य आविर्भूतछाया च क्वाड् इत्यस्य भविष्यं तुलायां लम्बते। अमेरिकीप्रशासनेन चतुर्णां प्रति दीर्घकालीनप्रतिबद्धतायाः विषये आधिकारिकपुष्टिः अभावात् भागीदारराष्ट्रेषु अनिश्चिततायाः भावः उत्पन्नः अस्ति

पूर्वमेव जटिलं परिदृश्यं योजयति यत् शिखरसम्मेलनस्य बृहत्तरचित्रे यथार्थतया किं प्रभावः भविष्यति इति। किं क्वाड् एतान् आव्हानान् अतिक्रम्य अधिकस्थिरं, गतिशीलरूपरेखायां विकसितुं शक्नोति? वैश्विकगतिशीलतायां नाटकीयरूपेण परिवर्तनं भवति इति कारणेन आगामिमासाः तस्य भाग्यनिर्धारणे महत्त्वपूर्णाः भविष्यन्ति। किं गठबन्धनं अनिश्चिततायाः बलानां समक्षं स्थास्यति वा, भारत-प्रशांतक्षेत्रस्य अनिश्चितं भविष्यं त्यक्त्वा?

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन