गृहम्‌
क्लाउड् सर्वरस्य उदयः: डिजिटलयुगे व्यावसायिकसञ्चालनस्य पुनः आकारः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेघसर्वरः, इति अपि ज्ञायते मेघसर्वरः, अनिवार्यतया अन्तर्जालमाध्यमेन सुलभं वर्चुअलाइज्ड् कम्प्यूटिङ्ग् वातावरणं प्रदाति । एते मञ्चाः भौतिकहार्डवेयरस्य आवश्यकतां निवारयन्ति, येन व्यवसायाः दूरस्थरूपेण स्वस्य सर्वरं प्राप्तुं शक्नुवन्ति । एतेन संभावनानां समूहः उद्घाटितः भवति, यथा-

  • वर्धिता मापनीयता : १. व्यवसायाः उतार-चढाव-माङ्गल्याः आधारेण स्वस्य सर्वर-क्षमतां अप्रयत्नेन उपरि वा अधः वा स्केल कर्तुं शक्नुवन्ति, येन स्थले आधारभूत-संरचनायाः सीमां विना इष्टतम-प्रदर्शनं सुनिश्चितं भवति
  • वर्धिता व्ययदक्षता : १. महत् हार्डवेयरस्य, अनुरक्षणस्य च आवश्यकतां निवारयित्वा, क्लाउड् सर्वराः पारम्परिकसर्वरस्य तुलने परिचालनव्ययस्य महतीं न्यूनीकरणं कुर्वन्ति ।
  • उन्नत लचीलता : १. मेघसर्वरः भौतिकसर्वरनियोजनेषु दुर्लभतया दृश्यते इति लचीलतायाः स्तरं प्रददति । व्यवसायाः विशिष्टानां आवश्यकतानां अनुप्रयोगानाञ्च आधारेण स्ववातावरणं अनुकूलितुं शक्नुवन्ति, येन परिचालनदक्षतां चपलता च वर्धते ।

परन्तु मेघसर्वरः सम्यक् कथं कार्यं करोति ? क्लाउड् सेवाप्रतिमानानाम् विभिन्नरूपाणि विद्यन्ते: सेवारूपेण आधारभूतसंरचना (iaas), सेवारूपेण मञ्चः (paas), सेवारूपेण सॉफ्टवेयर (saas) च । प्रत्येकस्य अन्वेषणं कृत्वा तेषां विशिष्टानि भूमिकानि अवगन्तुं शक्नुमः:

  • सेवारूपेण आधारभूतसंरचना (iaas): अत्र उपयोक्तारः सर्वर, भण्डारणं, संजालम् इत्यादीनां कच्चानां कम्प्यूटिङ्ग् संसाधनानाम् अभिगमनं कुर्वन्ति । एतत् प्रतिरूपं अन्तर्निहितमूलसंरचनायाः पूर्णनियन्त्रणं कर्तुं शक्नोति, येन व्यवसायेभ्यः अधिकानि अनुकूलनं प्रबन्धनविकल्पाः च प्राप्यन्ते ।
  • सेवारूपेण मञ्चः (paas): एतत् प्रतिरूपं विशिष्टानुप्रयोगानाम् कृते विशेषरूपेण विनिर्मितानि पूर्वनिर्मितानि वातावरणानि प्रदाति । paas मञ्चाः सज्जानि साधनानि संसाधनानि च प्रदातुं विकासप्रक्रियाः सुव्यवस्थितं कुर्वन्ति, परिनियोजनं त्वरयन्ति तथा च नूतनानां अनुप्रयोगानाम् कृते मार्केट्-पर्यन्तं समयं न्यूनीकरोति
  • सेवारूपेण सॉफ्टवेयर (saas): एषा सेवा सदस्यताप्रतिमानद्वारा अन्तर्जालमाध्यमेन प्रत्यक्षतया उपयोक्तृभ्यः सॉफ्टवेयर-अनुप्रयोगं प्रदाति । एतत् स्थानीयस्थापनस्य अथवा अद्यतनस्य आवश्यकतां निवारयति, येन व्यवसायाः जटिलमूलसंरचनाचिन्तानां विना सॉफ्टवेयरं अप्रयत्नेन अभिगमनं उपयोगं च कर्तुं शक्नुवन्ति ।

क्लाउड् सर्वरस्य आगमनेन व्यवसायानां कार्यप्रणालीयां क्रान्तिः अभवत्, येन लचीलतायाः, कार्यक्षमतायाः, व्यय-प्रभावशीलतायाः च अपूर्वस्तरस्य मार्गः प्रशस्तः अभवत् इयं प्रौद्योगिकी संस्थाः विपण्यपरिवर्तनेषु शीघ्रं अनुकूलतां प्राप्तुं, शीघ्रं नवीनतां कर्तुं, परिचालनं निर्विघ्नतया स्केल कर्तुं च सशक्तं करोति, एतत् सर्वं वैश्विकरूपेण स्वग्राहकैः भागिनेयैः च सह सम्बद्धं भवति यथा यथा अङ्कीयपरिदृश्यस्य विकासः निरन्तरं भवति तथा तथा मेघसर्वरसमाधानं व्यावसायिकसञ्चालनस्य भविष्यस्य स्वरूपनिर्माणे निःसंदेहं अधिकं महत्त्वपूर्णां भूमिकां निर्वहति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन