गृहम्‌
सर्वव्यापी मेघसर्वरः : कम्प्यूटिङ्गस्य परिदृश्यस्य पुनः आकारः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्लाउड् सर्वर प्रौद्योगिकी उपयोक्तृभ्यः अन्तर्जालसम्बद्धतायाः माध्यमेन भण्डारणं, संसाधनशक्तिः, संजालम् इत्यादीनां संसाधनानाम् अभिगमनं प्रबन्धनं च कर्तुं समर्थयति । मूलतः, एतत् amazon web services (aws), microsoft azure, अथवा google cloud platform इत्यादिभ्यः प्रतिष्ठित-क्लाउड्-प्रदातृभ्यः माङ्गल्यां वर्चुअल्-सर्वर्-भाडायाः सदृशम् अस्ति । भौतिकहार्डवेयरस्य, आधारभूतसंरचनास्वामित्वस्य च आवश्यकतां निवारयित्वा, क्लाउड् सर्वरः पारम्परिकसर्वरसेटअपस्य तुलने अप्रतिमं किफायतीत्वं, मापनीयतां च प्रदाति

इदं प्रतिमानपरिवर्तनं असंख्यलाभान् प्रदाति, यथा पे-एज-यू-गो मूल्यनिर्धारणसंरचनात् आरभ्य स्वचालितबैकअपं यावत् निर्बाधं आपदापुनर्प्राप्तिक्षमता च अपि च, क्लाउड् सर्वर्स् अन्यैः क्लाउड् सेवाभिः सह अप्रयत्नेन एकीकृताः भवन्ति, येन उपयोक्तृभ्यः समन्वितं कुशलं च कम्प्यूटिंग् अनुभवं प्राप्यते ।

एतेषां लक्षणानाम् कारणेन क्लाउड् सर्वराः प्रौद्योगिकी-उद्योगे अग्रणीः अभवन् । सरल-अनलाईन-भण्डारण-समाधानं इच्छन्तः व्यक्तिभ्यः आरभ्य जटिल-कार्यस्य कृते दृढ-प्रक्रिया-शक्तेः आवश्यकतां विद्यमानानाम् बृहत्-सङ्गठनानां कृते, क्लाउड्-सर्वर-मञ्चाः आवश्यकतानां विस्तृत-सरणं पूरयन्ति तेषां बहुमुख्यतायाः कारणेन व्यवसायाः कथं कार्यं कुर्वन्ति इति परिवर्तनं जातम्, येन तेषां कार्याणि कुशलतया स्केल कर्तुं गतिशीलबाजारमागधानां अनुकूलतां च सशक्ताः अभवन् ।

मेघसर्वर-प्रति परिवर्तनं केवलं प्रौद्योगिकी-उन्नतिः एव नास्ति; सामान्यतया वयं कम्प्यूटिंग् इत्यस्य बोधस्य पुनः आकारं अपि ददाति। एतत् विघटनकारी नवीनतायाः सम्भावनाम्, प्रौद्योगिक्याः मानवीयपरस्परक्रियायाः च विकसितसम्बन्धं च प्रकाशयति । मेघसर्वरद्वारा प्रदत्ता सुविधा, सुलभता, मापनीयता च अस्य प्रतिमानपरिवर्तनस्य मौलिकचालकाः सन्ति, येन एकस्य युगस्य आरम्भः भवति यत्र गणना भौतिकसीमासु न बाध्यते

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन