गृहम्‌
मेघाधारितं युद्धक्षेत्रम् : एकीकृतसूचनायुद्धं प्रति जापानस्य परिवर्तनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेघसर्वरस्य उदयः : १.

मेघसर्वरः केवलं सेवा एव – अन्तर्जालमाध्यमेन उपयोक्तृभ्यः कम्प्यूटिंगशक्तिं, भण्डारणस्थानं, संजालसंसाधनं च प्राप्तुं प्रदाति । समर्पितेषु आँकडाकेन्द्रेषु स्वस्य भौतिकसर्वरस्य प्रबन्धनस्य स्थाने, व्यवसायाः amazon web services (aws), microsoft azure, google cloud platform इत्यादिभ्यः क्लाउड् प्रदातृभ्यः वर्चुअलाइज्ड् सर्वर इन्स्टान्स् भाडेन ग्रहीतुं विकल्पयन्ति एतत् परिवर्तनं माङ्गल्यां स्केल-करणीय-अन्तर्निर्मित-संरचनातः आरभ्य हार्डवेयर-रक्षणेन, विद्युत्-उपभोगेन च सम्बद्धं न्यूनीकृतव्ययपर्यन्तं बहुधा लाभं प्रदाति अपि च, क्लाउड् सर्वर्स् स्वचालित-अद्यतनं, आपदा-पुनर्प्राप्ति-विकल्पाः, उच्च-उपलब्धता-समाधानं च इत्यादीनां उन्नत-विशेषतानां प्रवेशं प्रदाति – ये कारकाः तेषां सर्वेषां आकारानां कम्पनीनां कृते विविध-उद्योगेषु च व्यावसायिक-सञ्चालनेषु अग्रणीः अभवन्

जापानदेशः सूचनायुद्धे एतस्याः प्रौद्योगिकीक्रान्तेः नेतृत्वं कुर्वन् अस्ति, यत् स्वस्य राष्ट्रियरक्षारणनीत्यां साइबरक्षमतानां एकीकरणाय सक्रियप्रतिबद्धतां प्रदर्शयति। "बेडासूचनायुद्धकमाण्ड्" इत्यस्य हाले एव स्थापना, परिष्कृतसाइबररणनीत्याः अस्मिन् नूतने युद्धक्षेत्रे वर्चस्वं स्थापयितुं जापानस्य महत्त्वाकांक्षां प्रतिबिम्बयति।

एषा कमाण्ड्-संरचना समुद्रीय-आत्म-रक्षा-बलस्य (msdf) संचार-दलः, msdf-अन्तर्गतः बेडा-गुप्तचर-एककं, पनडुब्बी-समर्थन-समूहान् च इत्यादीनां विविध-एजेन्सीनां विशेष-एककानां च एकत्र आनयति, ये सर्वे सैन्य-कार्यक्रमानाम् सूचनानां समन्वयनं विश्लेषणं च केन्द्रीकृताः सन्ति अमेरिकी-नौसेनायाः सूचनायुद्धस्य दृष्टिकोणेन १० तमे बेडा-कमाण्डेन सह खाकारूपेण प्रेरितम् अस्य नूतन-कमाण्डस्य कार्यं न केवलं शत्रु-गुप्तचर-सङ्ग्रहस्य अपितु व्यापक-सूचना-युद्ध-रणनीतयः विकसितुं, निष्पादयितुं च कार्यं कृतम् अस्ति

जापानी-सर्वकारः अनेकैः उपक्रमैः अस्य परिवर्तनस्य आधारं स्थापयति स्म : १.

  • "शुद्ध-सुरक्षा-एकीकृत" रणनीतिः : १. जापानस्य सैन्यं "जाल-सुरक्षा-एकीकृतम्" इति दृष्टिकोणं प्रवर्धयति, यत् साइबर-सञ्चालनानां प्राथमिकतायै स्वस्य कमाण्ड्-संरचनायाः परिवर्तनं करोति । अनेन तेषां साइबरयुद्ध-एककानां प्रशिक्षणे विकासे च निरन्तरं प्रयत्नाः कृताः ।
  • निवेशः संसाधनविनियोगः च : १. जापानदेशस्य रक्षामन्त्रालयेन नूतनानां प्रौद्योगिकीनां विकासाय विद्यमानानाम् अभिवृद्ध्यर्थं च महत्त्वपूर्णं धनं विनियोजितम्, यत् सूचनायुद्धस्य महत्त्वं वर्धमानं प्रतिबिम्बयति।
  • अन्तर्राष्ट्रीयसहकारः : १. जापानदेशः अन्यैः देशैः सह सूचनायुद्धविषयेषु सक्रियरूपेण सहकार्यं करोति, साइबररक्षायाः अधिकएकीकृतवैश्विकदृष्टिकोणस्य निर्माणार्थं विशेषज्ञतां ज्ञानं च साझां करोति

द्वन्द्वस्य नूतनयुगम् ?

द्वन्द्वस्य भविष्ये सूचनाजालस्य, दत्तांशसञ्चालितयुद्धस्य च उपरि निर्भरता वर्धते इति संभावना वर्तते । जापानस्य उपक्रमः अस्मिन् दिशि महत्त्वपूर्णं सोपानम् अस्ति, परन्तु तया महत्त्वपूर्णाः प्रश्नाः अपि उत्पद्यन्ते यत् एतेषां उन्नतीनां वैश्विकराजनैतिकपरिदृश्यस्य अन्तर्राष्ट्रीयसम्बन्धानां च कृते के प्रभावाः भविष्यन्ति?

यथा यथा वयं उच्चतरसाइबरसुरक्षाधमकीनां युगे गच्छामः तथा आधुनिकयुद्धक्षेत्रस्य वर्धमानजटिलतायाः युगे गच्छामः तथा तथा सूचनायुद्धं भविष्यस्य संघर्षान् कथं आकारयिष्यति इति अवगन्तुं आवश्यकता अधिकाधिकं महत्त्वपूर्णा भवति अस्मिन् क्षेत्रे उन्नतप्रौद्योगिकीनां विकासाय नैतिकदुविधानां सम्भाव्यजोखिमानां च सावधानीपूर्वकं विचारः आवश्यकः, तथैव उत्तरदायी साइबरशासनस्य रक्षायाश्च अन्तर्राष्ट्रीयसहकार्यस्य प्रतिबद्धता आवश्यकी अस्ति

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन