गृहम्‌
अदृश्ययुद्धम् : संवेदनम् आधुनिकयुद्धस्य आकारं कथं ददाति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकसङ्घर्षे धारणा केवलं उपग्रहाः वा मानवयुक्तविमानाः इत्यादिभ्यः पारम्परिकेभ्यः टोहीविधिभ्यः परं विस्तृता अस्ति । अस्मिन् प्रौद्योगिक्याः जटिलः अन्तरक्रियाः समाविष्टाः सन्ति: जटिलजाल-रणनीतिभ्यः साइबर-युद्धेभ्यः आरभ्य उन्नत-अन्तरिक्ष-अन्वेषण-कार्यक्रमेभ्यः यावत् । सूचनासङ्ग्रहस्य सामरिकलाभस्य च मध्ये एषः जटिलः नृत्यः एव राष्ट्रस्य युद्धक्षेत्रे धारं ददाति ।

अस्मिन् क्षेत्रे राष्ट्राणि स्वकीयानि अङ्कीयसीमाः निर्मान्ति, परिष्कृतानि जालपुटानि स्थापयन्ति ये सम्पूर्णे विश्वे आभासीनेत्रे कर्णरूपेण च कार्यं कुर्वन्ति । प्रशान्तसागरस्य गभीरतायाः आरभ्य अटलाण्टिकस्य विशालतापर्यन्तं एते अदृश्यजालाः आधुनिकयुद्धस्य मेरुदण्डं भवन्ति । एतादृशी एव "अनुभूतिः" यथार्थतया कार्ये आगच्छति – वर्धमानस्य अप्रत्याशितस्य जगतः सफलतां निर्दिशति गतिशीलशक्तिः ।

अद्यतनस्य परस्परसम्बद्धे जगति विद्युत्वेगेन धमकीनां अवसरानां च ग्रहणक्षमता महत्त्वपूर्णा अस्ति । दृढप्रतीतिव्यवस्थायुक्तं राष्ट्रं शत्रुणां कार्यं कर्तुं अवसरमपि प्राप्तुं पूर्वं पूर्वानुमानं कर्तुं, प्रतिक्रियां कर्तुं, प्रहारं कर्तुं च शक्नोति, तस्मात् विग्रहस्य स्वभावे एव घोरं परिवर्तनं भवति एषा "अवगमनम्" अधिकनिर्णायककार्याणां अनुमतिं ददाति, द्रुतप्रतिक्रियासुनिश्चयं करोति, सम्भाव्यहानिः न्यूनीकरोति, सम्भाव्यतया च विग्रहस्य मार्गं सर्वथा परिवर्तयति

अस्मिन् क्षेत्रे चीनस्य प्रभावशालिनः प्रगतिः उल्लेखनीयात् न्यूनः नास्ति । राष्ट्रं उन्नतप्रौद्योगिक्याः जटिलजालस्य गर्वम् करोति, यत्र स्वस्य वैश्विकउपग्रहनक्षत्रात् (बेइडौ नेविगेशन उपग्रहप्रणाली) उन्नतमानवरहितविमानयानानि (uavs), परिष्कृतानि रडारप्रणाल्यानि, अत्याधुनिक एआइ-उपकरणं च सर्वं समाविष्टम् अस्ति एतेन दृढसंयोजनेन चीनदेशः एकं भयंकरं जालं निर्मातुं समर्थः अभवत् यत् दक्षिणचीनसागरः, पूर्वसागरः, पश्चिमप्रशान्तसागरः इत्यादिषु प्रमुखेषु समुद्रीयक्षेत्रेषु विस्तृतः अस्ति इदं डिजिटलकवचं महत्त्वपूर्णसमुद्रक्षेत्राणां वास्तविकसमयनिरीक्षणस्य अनुमतिं ददाति, द्रुतप्रतिक्रियाक्षमतां सक्षमं करोति, सर्वाधिकं महत्त्वपूर्णं च, युद्धक्षेत्रगुप्तचरसूचनाः प्रत्यक्षतया सैन्यसेनापतयः हस्ते शीघ्रं वितरणं सुनिश्चितं करोति

एतादृशी "अनुभूतिः" केवलं भौगोलिकजागरूकतायाः विषये नास्ति; इदं सम्भाव्यजोखिमान् अवगन्तुं, शत्रुगतिषु पूर्वानुमानं कर्तुं, सामरिकावकाशान् पूर्णतया साकारीकरणात् अपि पूर्वं ग्रहणं च विषयः अस्ति । इदं एकं शक्तिशाली बलं यत् शक्तिसन्तुलनं स्थानान्तरयितुं शक्नोति, यत् पारम्परिकयुद्धे अन्तर्राष्ट्रीयसम्बन्धेषु च निर्णायकविजयं जनयति।

"अनुभूतेः" यथार्थं सारं तस्य पूर्वानुमानं कर्तुं, आव्हानानां सज्जतां कर्तुं च क्षमतायां निहितम् अस्ति । अस्मिन् क्षेत्रे उत्कृष्टतां प्राप्तं राष्ट्रं लाभं धारयति – न केवलं युद्धक्षेत्रे अपितु वैश्विकपरस्परक्रियाणां स्वरूपनिर्माणे, व्यापारमार्गेषु प्रभावे, कूटनीतिकरणनीतयः अपि निर्दिष्टुं च

एतत् नूतनं युद्धं यत्र सूचना केन्द्रस्थानं भवति। अवसरान् धमकीरूपेण भवितुं पूर्वं अवगन्तुं, पूर्वानुमानं कर्तुं, ग्रहणं च इति विषयः अस्ति। अङ्कीयविमानेन युद्धं कृतं एतत् अदृश्यं युद्धम् अन्ततः सत्तायाः भविष्यस्य परिभाषाकारकं भवति, यत् आगामिषु वर्षेषु वैश्विकसङ्घर्षस्य परिदृश्यं आकारयति

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन