गृहम्‌
आईपीओ-उत्थानम् : द्वयोः स्टार्टअपयोः कथा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यात्रायाः मध्यभागे : १.

अस्याः प्रवृत्तेः अग्रभागे उन्नत-अकार्बनिक-अधातु-सामग्रीणां निर्माता झोङ्ग-चौ-इत्येतत् अस्ति । ते विभिन्नेषु चरणेषु ipo मार्गेण सूचीकरणं अन्विष्य स्वयात्राम् आरब्धवन्तः, केवलं पुनः पुनः बाधानां सामना कर्तुं । २०१६ तमे वर्षे आईपीओ-इत्यस्य प्रारम्भिकप्रयासः तस्य आरम्भस्य किञ्चित्कालानन्तरं स्थगितः । वर्षाणां अनन्तरं २०१९ तमे वर्षे द्वितीयप्रयासेन परिवर्तनशीलविपण्यस्थितेः, कठोरतरनियामकपरीक्षायाः च मध्ये कम्पनीयाः योजनाः स्थगिताः अभवन् ।

तृतीयवारं झोङ्गचौ इत्यनेन विज्ञानप्रौद्योगिकीमण्डले (star ​​market) सूचीकरणद्वारा पुनः अपि आईपीओ-अनुप्रयोगेन स्वस्य चिह्नं स्थापयितुं प्रयत्नः कृतः यस्य अनुमोदनं अक्टोबर् २०२० तमे वर्षे अभवत् तथापि एताः आशाः तदा क्षीणाः अभवन् यदा नियामकसंस्थाभिः नवीकरणस्य घोषणा कृता star market इत्यस्य केन्द्रीकरणे बलं दत्तम्। अनेन कम्पनीविशिष्टोद्योगस्य अन्तः झोङ्गचौ इत्यस्य विपण्यस्थानस्य सम्यक् परीक्षणं जातम् । परीक्षणेन तेषां विकासस्य सम्भावनासु, विपण्य-आकर्षणे च दुर्बलताः ज्ञाताः, अन्ततः २०२१ तमस्य वर्षस्य जनवरी-मासे तेषां आवेदनस्य निवृत्तिः अभवत् ।

कथा अपूर्वा न भवति। द्वितीयः स्टार्टअपः मैकेनिक्स नाइन इन्स्टिट्यूट् इति व्यावसायिकप्रतिरूपेण निवेशकसम्बन्धैः च सम्बद्धानां सम्भाव्यजोखिमानां कारणेन तस्य आईपीओ आकांक्षाः विफलाः अभवन् यदा कम्पनी ऐसिन् समूहस्य (एकः प्रमुखः चीनीयः वाहननिर्माता) उद्यमपूर्णस्वामित्वयुक्तायाः सहायककम्पन्योः रूपेण सशक्तपृष्ठभूमिं गर्वति स्म, तदा राजस्वसृजनार्थं एकग्राहकानाम् आधारेषु तेषां अत्यधिकनिर्भरतायाः विषये चिन्ता उत्पन्ना आसीत् तथा च विपण्यस्य अन्तः सम्भाव्यं अतिआपूर्तिः

एतेषां आईपीओ-मार्गरोधानाम् कारणेन अनेकेषां स्टार्टअप-संस्थानां कृते रणनीत्याः परिवर्तनं जातम्, येन तेषां विकासयोजना, वित्तीयप्रतिमानं, समग्रविपण्यस्थानं अपि पुनर्विचारं कृतम् भविष्यस्य सूचीकरणस्य अवसरानां परितः अनिश्चितता कतिपयानां कम्पनीनां दीर्घकालीनसाध्यतायाः विषये संशयं जनयति तथा च तेषां सामरिकदिशायाः पुनर्मूल्यांकनं कर्तुं बाध्यं करोति।

गति-परिवर्तनेन चीनीय-स्टार्टअप-परिदृश्ये तरङ्ग-प्रभावः निर्मितः, सार्वजनिक-बाजारेषु नेविगेट्-करणस्य निहित-चुनौत्यं प्रकाशयति, अन्ते च एतेषां व्यवसायानां अग्रे गमनस्य प्रक्षेपवक्रं आकारयति |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन