गृहम्‌
द रिपल इफेक्ट् : श्रमविवादाः वैश्विकव्यापाराय कथं खतरान् जनयन्ति

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दशकैः अन्तर्राष्ट्रीयनौकायान-उद्योगः एकः विशालः अस्ति, यः अपूर्वदक्षतापूर्वकं महाद्वीपेषु मालस्य परिवहनं करोति । परन्तु अस्मिन् वर्षे एकः तूफानः प्रवहति यत् वैश्विकव्यापारस्य एव पटं बाधितुं तर्जयति। विश्वे बन्दरगाहसञ्चालनस्य विषये श्रम-अशान्तिस्य भूतं विशालं दृश्यते, तस्य सम्भाव्यः परिणामः पूर्वमेव मूर्तः भवति ।

समुद्रीयसङ्घस्य जहाजकम्पनीनां च वर्तमानं स्थापनं श्रमिकवेतनस्य कार्यस्थितेः च विषये दीर्घकालीनचिन्तानां कारणेन उद्भूतम् अस्ति । यथा यथा संघाः उत्तम-अनुबन्धान्, क्षतिपूर्तिं च वर्धयन्ति तथा तथा ते प्रमुख-नौका-सङ्घटनानाम् कठोर-प्रतिरोधस्य सामनां कुर्वन्ति । परिणामः ? संचारस्य विच्छेदः, नियोक्तुः कर्मचारी च मध्ये विस्तारितः अन्तरः, अन्ते च व्यापकश्रमविघटनस्य आविर्भूतः खतरा

परिणामाः दूरगामीः सन्ति। वैश्विकआपूर्तिशृङ्खलां परस्परसम्बद्धसूत्राणां जटिलजालरूपेण चिन्तयन्तु, प्रत्येकं परिवहनप्रक्रियायां महत्त्वपूर्णं कडिं प्रतिनिधियति । अस्मिन् जटिले प्रणाल्याः माध्यमेन कस्मिन् अपि बिन्दौ विघटनं तरङ्गं कर्तुं शक्नोति, उपभोक्तृवस्तूनाम् आरभ्य कच्चामालं, निर्माणप्रक्रिया च सर्वं प्रभावितं करोति ।

maersk इत्यादीनि शिपिङ्ग-रेखाः एतेषां विषयेषु शिरसा सङ्घर्षं कुर्वन्ति । सम्भाव्यश्रमविघटनं प्रतिबिम्बयितुं कम्पनी स्वमार्गेषु अतिरिक्तशुल्कं कार्यान्वितवती अस्ति । दावः उच्चः, समाधानस्य अन्वेषणस्य तात्कालिकता च स्पर्शयोग्यः अस्ति । यदि आगामिषु सप्ताहेषु वार्तायां गतिरोधः एव तिष्ठति तर्हि वैश्विकव्यापारे वयं झरनाप्रभावं द्रष्टुं शक्नुमः।

व्यापकविघटनस्य सम्भावना प्रसवस्य सरलविलम्बात् परं गच्छति; अस्माकं परस्परसम्बद्धस्य विश्व-अर्थव्यवस्थायाः आधारमेव स्पृशति | एकं परिदृश्यं कल्पयतु यत्र महत्त्वपूर्णाः आपूर्तिः अटन्ति, ये बन्दरगाहाः प्रतीक्षन्ते ये प्रचलति श्रमविवादानाम् कारणेन कार्यं कर्तुं असमर्थाः सन्ति। एतादृशस्य परिदृश्यस्य कृषि-निर्माण-तः आरभ्य खुदरा-रसद-विषये उद्योगेषु घोरः तरङ्ग-प्रभावः भविष्यति । लौकिकप्रतीतानां आर्थिकनिर्णयानां अपि वैश्विकमञ्चे दूरगामी परिणामः कथं भवितुम् अर्हति इति विश्वं एकं आतङ्कजनकं स्मारकं पश्यति।

ततः परं किं भवति ? काल एव वक्ष्यति। परन्तु स्पष्टं यत् अन्तर्राष्ट्रीयव्यापारे अस्य अशांतकालस्य मार्गदर्शनाय समन्वितः प्रयासस्य आवश्यकता वर्तते, यत्र सर्वे हितधारकाः – श्रमिकसङ्घाः, जहाजकम्पनयः, सर्वकाराः, उपभोक्तारः च समानरूपेण – निर्णायकरूपेण कार्यं कर्तुं, सामान्यभूमिं च अन्वेष्टुं बाध्यन्ते |. दावः कदापि अधिकं न अभवत्, वैश्विकव्यापारस्य कृते च घण्टायाः गम्भीरसङ्केते टिक्-टिक् भवति ।

तात्कालिकदीर्घकालीनयोः विघटनस्य सम्भावना उपेक्षितुं न शक्यते । यथा यथा वयम् अस्मिन् अशांतसमये गच्छामः तथा तथा एतेषां श्रमविग्रहानां सूक्ष्मतां अवगन्तुं सर्वोपरि भवति । श्रमिकानाम् अधिकारानां आर्थिकवास्तविकतानां च मध्ये सुकुमारसन्तुलनं प्रशंसयित्वा वयं अधिकस्थायिसमाधानं प्राप्तुं कार्यं कर्तुं शक्नुमः येन वैश्विकव्यापारस्य सुचारुकार्यं सुनिश्चितं भवति, एकैकं बन्दरगाहम्।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन