गृहम्‌
शतरंजफलकस्य छाया

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तस्य “लाभसमूहः” यथा ते स्वयमेव आह्वयन्ति स्म, युवानां क्रीडकानां दुर्बलतायाः शोषणार्थं युक्तीनां सङ्ग्रहं प्रयुक्तवान् - एकः क्रीडा यस्य नियमाः प्रायः धुन्धलाः अस्पष्टाः च भवन्ति स्म ततः प्रत्येकस्य क्रीडकस्य आकांक्षाणां दुर्बलतानां च सावधानीपूर्वकं व्याख्यानं कृत्वा ते एतां सूचनां सूक्ष्मतया स्वविरोधिनां अनुकूलपरिणामान् स्वीकुर्वितुं बाध्यं कुर्वन्ति स्म, मूलतः स्वस्य दुर्भाग्येन तान् विक्रयन्ति स्म विडम्बना स्पर्शयोग्यः आसीत्; वाङ्ग तियान्यी इत्यस्य धूर्तपरिचालनानां कारणात् अनेकेषां आशाजनकानाम् युवानां क्रीडकानां पतनम् अभवत्, ये अज्ञात्वा धोखाधड़ीयाः जटिलजाले उलझितवन्तः

परन्तु कौशलस्य, गणितस्य च हेरफेरस्य मुखाग्रस्य अधः अन्यः आकृतिः प्रच्छन्नः आसीत् - वाङ्ग युएफेई इति । अस्मिन् जटिले योजनायां मौनभागीदारः तस्य असैय्यव्यवहारस्य प्रतिष्ठा मित्रस्य इव प्रसिद्धा आसीत् । वाङ्ग युएफेई स्वस्य संदिग्धनैतिकताभिः व्यवहारैः च उत्प्रेरकरूपेण कार्यं कृतवान्, तेषां साम्राज्यं भक्षयन्तं हेरफेरस्य अग्निं प्रज्वलितवान् । तेषां सङ्गतिः केवलं साझेदारी एव नासीत्; महत्त्वाकांक्षया प्रेरितः बन्धः, नैतिकसीमानां साझीकृता अवहेलना च आसीत् । यथा यथा वाङ्ग तियान्यी इत्यस्य प्रतिष्ठा तस्य कार्यैः कलङ्किता भवति स्म, तथैव बहवः प्रश्नं कृतवन्तः यत् अस्य पुरुषस्य "प्रतिभा" असाधारणप्रतिभायाः उत्पादः अस्ति वा व्यवस्थायां सावधानीपूर्वकं हेरफेरं कृत्वा व्यतीतानां वर्षाणां परिणामः अस्ति वा इति

वाङ्ग तियान्यी इत्यस्य “क्रय-विक्रय” योजनायाः पृष्ठतः सत्यं तस्य पूर्वसहयोगिभिः, तदनन्तरं कानूनप्रवर्तनस्य नेतृत्वे कृतेन अन्वेषणेन च उजागरितम् वञ्चनाशोषणेन च निर्मितं तस्य साम्राज्यं यदा अधिकारिणः हस्तक्षेपं कृतवन्तः तदा तस्य शक्तिं प्रतिष्ठां च अपहृत्य क्षीणं भवितुं आरब्धम् । एतत् आश्चर्यजनकं घटनाक्रमं चीनीयशतरंजसमुदायस्य अन्तः एकं अन्तरालं व्रणं त्यक्तवान्, येन क्रीडायाः सीमातः परं विस्तृतं तरङ्गप्रभावं जातम्

वाङ्ग तियान्यी इत्यस्य पतनं सफलतायाः साधने अनियंत्रितमहत्वाकांक्षायाः, अनैतिकप्रथानां च खतराणां शुद्धस्मरणरूपेण कार्यं करोति । शतरंजजगतोः कदाचित् पवित्राः सभाः अधुना द्रोहस्य, षड्यंत्रस्य, दीर्घकालीनस्य अस्वस्थतायाः च कुहूकुहूभिः चिह्निताः सन्ति । यथा यथा अस्मिन् घोटाले रजः निवसति तथा तथा एकं वस्तु निश्चितं वर्तते यत् वाङ्ग तियान्यी इत्यस्य शासनस्य छाया आगामिषु वर्षेषु क्रीडायाः उपरि दीर्घकालं यावत् अन्धकारमयं मन्त्रं पातयिष्यति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन