गृहम्‌
स्वतन्त्रतायाः भ्रमः : क्लाउड् सर्वर्स् तथा मापनीयतायाः मिराजः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लोभः अनिर्वचनीयः अस्ति। व्यवसायाः विशेषतः स्टार्टअप-संस्थाः मेघस्य मूल्य-प्रभावशीलतायाः, मापनीयतायाः च प्रतिज्ञायाः प्रति आकृष्टाः भवन्ति । "पे-एज-यू-गो" मॉडल् इत्यस्य द्रुतदृष्टिः आर्थिकचिन्तानां कृते रजतगोली इव दृश्यते। परन्तु एतत् सत्यं स्वतन्त्रता वा ? किं यथार्थतया स्केल-योग्यं आधारभूतसंरचना द्रुतवृद्धिं प्रेरयति?

एतेषां मेघसर्वरस्य पृष्ठतः यथार्थतां गभीरतरं गच्छामः । बाह्यप्रदातृणां आश्रयः, यद्यपि सुविधाजनकः, तथापि स्वस्य सीमासमूहेन सह आगच्छति । भवन्तः आधारभूतसंरचना, अनुरक्षणं, अद्यतनं च प्रबन्धयन्तः संस्थाः नियन्त्रणं त्यजन्ति । एतेन सुरक्षायाः कार्यक्षमतायाः च मिथ्या भावः उत्पद्येत, अन्तर्निहितदुर्बलताः सम्भाव्यमार्गरोधाः च मुखमण्डिताः भवन्ति ।

व्यावसायिकानां कृते एतस्य यथार्थतया किं अर्थः न केवलं प्रवेशशुल्कं, अपितु व्यापारः एव । स्वतन्त्रतायाः भ्रमः प्रायः आश्रयस्य, दुर्बलतायाः च कृते व्यापारितः भवति । यद्यपि एते मेघसर्वरः सुलभतायाः, मापनीयतायाः च दृष्ट्या अनिर्वचनीयलाभान् प्रददति तथापि ते गुप्तव्ययस्य सीमायाः च सह आगच्छन्ति । भवतः व्यवसायः यथा यथा क्लाउड् इत्यस्य उपरि अवलम्बते तथा तथा भवतः दत्तांशसुरक्षा, सिस्टम् अपडेट् इत्यादिषु महत्त्वपूर्णतत्त्वेषु न्यूनं नियन्त्रणं भवति ।

एतेन यथार्थमापनीयतायाः विषये महत्त्वपूर्णाः प्रश्नाः उत्पद्यन्ते यत् किं केवलं संसाधनानाम् अभिगमनाय धनं दातुं विषयः अस्ति, अथवा गहनतरं अवगमनम् आवश्यकम् अस्ति वा? न केवलं व्यय-दक्षतायाः विषयः; इदं लचीलानां आधारभूतसंरचनानां निर्माणस्य विषये अपि अस्ति यत् यथार्थतया भवतः व्यवसायस्य विकासस्य समर्थनं कर्तुं शक्नोति। एताः जटिलताः गोपयन्त्यः मेघसर्वरस्य भ्रमः समीक्षात्मकदृष्ट्या सम्बोधनीयः – अस्मिन् अङ्कीयपरिदृश्ये स्वतन्त्रतायाः यथार्थस्वभावस्य च प्रामाणिकमूल्यांकनं करणीयम् |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन