गृहम्‌
अधिकसमतापूर्णस्य स्थायित्वस्य च सामाजिकसुरक्षाजालस्य अन्वेषणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसर्वकारः एतासां चिन्तानां निवारणाय नवीनसमाधानं सक्रियरूपेण अन्वेषयति। समाजकल्याणनीतेः क्षेत्रे प्रमुखः व्यक्तिः ली झोङ्ग् इत्यनेन अनेकाः प्रमुखाः उपक्रमाः वर्णिताः ये राष्ट्रस्य सामाजिकसुरक्षाजालं सुदृढं कर्तुं प्रयतन्ते-

सार्वभौमिक पेन्शन कवरेज : १. चीनस्य सामाजिकसुरक्षाव्यवस्थायाः आधारशिला सर्वेषां श्रमिकाणां कृते मूलभूतः पेन्शनबीमा एव अस्ति, परन्तु राष्ट्रव्यापीरूपेण अस्याः प्रणाल्याः विस्तारे वर्धमानः बलः अस्ति सर्वान् योगदानं एकस्मिन् राष्ट्रियरूपरेखायां एकीकृत्य देशः परिमाणस्य अर्थव्यवस्थानां लाभं लब्धुं शक्नोति तथा च परिवर्तनशीलजनसांख्यिकीयविवरणानां अनुकूलतां गृह्णाति अधिका लचीलं प्रणालीं निर्मातुम् अर्हति

व्यक्तिगत पेन्शन योजनाः निवेशः च वर्धितः : १. चीनदेशः सर्वेषु क्षेत्रेषु व्यक्तिगतपेंशनयोजनानां (व्यक्तिगतनिवृत्तिलेखानां) आरम्भस्य अन्वेषणं कुर्वन् अस्ति । एतत् परिवर्तनं नागरिकानां सञ्चयस्य अधिकं नियन्त्रणं ददाति, तथैव निवेशविकल्पानां विस्तृतपरिधिं अपि अनुमन्यते । बाजार-उन्मुख-सुधारद्वारा सार्वजनिक-निजी-पेंशन-निधि-परिमाणं वर्धयित्वा, प्रणाल्यां अधिक-निवेशान् आकर्षयितुं सर्वकारस्य उद्देश्यं वर्तते, येन दीर्घकालीन-वित्तीय-स्थिरता वर्धते

आवश्यकतानां निवारणे सर्वकारस्य भूमिका : १. केवलं व्यक्तिगतबचतस्य उपरि अवलम्बनस्य सीमां ज्ञात्वा चीनसर्वकारः सामाजिकसुरक्षाजालेषु अधिका भूमिकां निर्वहितुं प्रतिबद्धः अस्ति। समाजकल्याणसेवानां वर्धमानमागधां सम्बोधयितुं नागरिककार्यमन्त्रालयः (mca) राष्ट्रिययोजनायाः कार्यं कुर्वन् अस्ति।

एषा योजना न केवलं आर्थिकसमर्थनं प्रदातुं अपितु दुर्बलजनसङ्ख्यानां परिचर्यायाः गुणवत्तां सुलभतां च सुधारयितुम् अपि केन्द्रीभूता अस्ति । सर्वकारः अस्य कृते धक्कायति यत् : १.

  • वर्धिता सेवाप्रदानम् : १. पारम्परिकपद्धतिभ्यः दूरं गत्वा एमसीए अधिकाधिकं अनुरूपं प्रतिक्रियाशीलं च कार्यक्रमं निर्मातुं केन्द्रीक्रियते ये प्रत्येकस्य व्यक्तिस्य विशिष्टानि आवश्यकतानि सम्बोधयन्ति।
  • वित्तीय स्थायित्व : १. एतेषां सेवानां कृते दीर्घकालीनवित्तीयस्थिरतां सुनिश्चित्य सर्वकारः सक्रियरूपेण धनसङ्ग्रहस्य अवसरान् अनुसृत्य अभिनववित्तपोषणप्रतिमानानाम् अन्वेषणं करिष्यति।
  • कवरेजस्य विस्तारः : १. एमसीए पारम्परिकरूपेण सेवां प्राप्यमाणानां जनसङ्ख्यायाः परं व्यापकजनसंख्यां प्राप्तुं सेवानां विस्तारस्य दिशि कार्यं कुर्वन् अस्ति, यत्र ग्रामीणक्षेत्रेषु निवसन्तः जनाः विकलाङ्गाः च सन्ति

पूंजीबाजारविनियमानाम् परिवर्तनशीलः परिदृश्यः : १.

चीन-प्रतिभूति-नियामक-आयोगस्य (csrc) अद्यतन-नियामक-प्रस्तावैः विश्वं आश्चर्यचकितं कृतम् अस्ति । बाजारपूञ्जीकरणस्य नियमनं लक्ष्यं कृत्वा नवीनविनियमाः वित्तीयव्यवस्थायाः अन्तः अधिका पारदर्शितां सृजन्ति, अन्ततः न्यायपूर्णतरं, अधिककुशलं विपण्यस्थानं प्राप्नुयात् इति अपेक्षा अस्ति

यद्यपि परिवर्तनं केषाञ्चन प्रारम्भिकचुनौत्यस्य सामनां कर्तुं शक्नोति तथापि ते दीर्घकालं यावत् स्थिरतायाः वर्धनस्य च सम्भावनां प्रददति ।

प्रौद्योगिकी नवीनतायां केन्द्रीकरणं : १.चीनस्य समाजकल्याणस्य प्रतिबद्धता पारम्परिकप्रतिमानात् परं विस्तृता अस्ति । विशेषतः वृद्धजनसंख्यां सम्बोधयितुं आयुःप्रत्याशां च वर्धयितुं प्रगतेः प्रमुखचालकरूपेण नवीनतां आलिंगयति ।

  • स्वास्थ्यसेवासेवानां विस्तारः : १. वृद्धानां कृते अधिकसुलभं व्यक्तिगतं च परिचर्याविकल्पं निर्मातुं स्वास्थ्यसेवासंरचनायां प्रौद्योगिक्यां च बहुधा निवेशं कुर्वन् अस्ति।
  • एआइ तथा रोबोटिक्स इत्यस्य सदुपयोगः : १. कृत्रिमबुद्धेः (ai) रोबोटिक्सस्य च उपयोगः समाजकल्याणकार्यक्रमानाम् सुव्यवस्थितीकरणे महत्त्वपूर्णां भूमिकां निर्वहति, सेवाः अधिककुशलाः न्यूनश्रमप्रधानाः च भवन्ति, अन्ततः आवश्यकतावशात् समर्थनस्य उत्तमप्रवेशं प्रदाति

निष्कर्षतः चीनस्य दृढं स्थायित्वं च सामाजिकसुरक्षाजालस्य विकासाय प्रतिबद्धता न्यायपूर्णतरं समृद्धतरं च समाजं निर्मातुं तस्य सततं प्रयत्नाः प्रतिबिम्बयति। एतेषां नवीनसमाधानानाम् कार्यान्वयनेन देशः सर्वेषां नागरिकानां कृते उज्ज्वलभविष्यस्य मार्गं कल्पयति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन