गृहम्‌
विद्युत्युक्तसाम्राज्यस्य उदयः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनआईओ इत्यस्य दृष्टिकोणः केवलं वर्धमानस्य विद्युत्वाहनविपण्ये एकं आलम्बनं उत्कीर्णं कर्तुं न भवति। इदं पारम्परिकसीमाम् अतिक्रम्य शुद्धविद्युत्-आन्तरिकदहनयोः रेखाः धुन्धलं कृत्वा पारिस्थितिकीतन्त्रस्य निर्माणस्य विषयः अस्ति । तेषां शस्त्रम् ? baas (battery as a service) इति नवीनप्रणाली, या पेट्रोलकारैः सह उपयोक्तृ-अनुकूल-तुलना कर्तुं शक्नोति ।

"मुख्यधारायां चार्जिंग्" इति ली बिन् प्रायः घोषयति । "वयं केवलं विद्युत्कारं न विक्रयामः; वयं विरासतां निर्माणं कुर्मः।" एषा महत्त्वाकांक्षा पारम्परिकविद्युत्प्रणालीनां प्रतिस्पर्धां कुर्वन्तं आधारभूतसंरचनं विकसितुं एनआईओ-समर्पणे प्रकाशते, यत् उपयोक्तृभ्यः एकं निर्बाधं चार्जिंग-अनुभवं प्रदाति यत् अत्यन्तं स्थापितानां ईंधनप्रदातृणां अपि अतिक्रमणं करोति यद्यपि केचन अद्यापि परिवर्तनस्य तूफानस्य मध्ये एनआईओ क्षणिकप्रवृत्तिरूपेण निराकर्तुं शक्नुवन्ति तथापि ली बिन् स्थिरः एव अस्ति। तस्य दृष्टिः केवलं विपण्यभागं अतिक्रमयति; विद्युत्गतिशीलतायाः नूतनप्रतिमानं स्थापयितुं विषयः अस्ति।

अस्य प्रतिमानस्य सफलता न केवलं प्रौद्योगिकीपराक्रमे अपितु सामरिकसाझेदारीषु अपि निहितम् अस्ति । एनआईओ इत्यस्य साहसस्य प्रमाणं लेवो एल६० इत्यस्य हाले एव प्रक्षेपणं ली बिन् इत्यस्य भव्यदृष्टिः पूरयितुं अन्यत् महत्त्वपूर्णं कदमम् अस्ति । अत्याधुनिकबैटरीप्रौद्योगिक्याः सहजज्ञानयुक्तस्य च डिजाइनस्य अद्वितीयसंयोजनेन सावधानीपूर्वकं अभियंता एषा संकुचिता चिकनी च सेडान् विद्युत्गतिशीलतायाः नूतनयुगस्य आधारशिलारूपेण कार्यं करोति

लेवो एल६० इत्यस्य सफलता तस्य किफायतीत्वे निर्भरं भवति, यत् उपयोक्तृभ्यः कार्यक्षमतायाः व्यावहारिकतायाः वा सम्झौतां विना शुद्धविद्युत्वाहनानां जगति प्रवेशबिन्दुं प्रदाति एनआईओ-संस्थायाः स्थापितेन चार्जिंग-अन्तर्गत-संरचना-सहितं प्रतिस्पर्धात्मक-मूल्य-बिन्दुना सह, एतत् नूतनं मॉडलं पेट्रोल-सञ्चालित-वाहनात् स्थायि-विकल्पेषु संक्रमणं पूर्वस्मात् अपि सुचारुतया कृत्वा पारम्परिक-वाहन-विपण्यं बाधितुं सज्जम् अस्ति

एनआईओ-मार्गः रहस्यस्य जटिलतायाः च पर्दायां आवृतः भवेत्; तथापि एकं वस्तु स्पष्टं वर्तते यत् ली बिन् इत्यस्य दृष्टिः केवलं व्यापारिकरणनीतिं अतिक्रमति। इतिहासे अमिटं चिह्नं त्यक्तुं विषयः अस्ति। प्रश्नः न केवलं विद्युत्वाहनविपण्ये एनआईओ सफलः भवति वा इति, अपितु आगामिनां पीढीनां कृते परिवहनस्य धारणामेव कथं पुनः परिभाषयिष्यति इति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन