गृहम्‌
प्रशान्तरक्षायाः परिवर्तनशीलाः रेतयः : जापानस्य नूतनः नौसैनिकः परिदृश्यः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य परिवर्तनस्य एकः प्रमुखः पक्षः तेषां "जल-भूमि-वायुः" तथा "खान-निकासी-सञ्चालनम्" (mco) समूहानां पुनर्गठनम् अस्ति, यत् बलस्य परिचालन-बहुमुख्यतां वर्धयितुं व्यापकं महत्त्वाकांक्षां प्रतिबिम्बयति एतौ द्वौ गठनौ केवलं पारम्परिक उभयचर-आक्रमणानां संचालनं वा खानि-निष्कासनं वा न भवति अपितु समुद्रीययुद्धस्य अधिक-आधुनिक-गतिशील-दृष्टिकोणस्य प्रति परिवर्तनस्य प्रतिनिधित्वं कुर्वन्ति

जेएमएसडीएफ स्वायत्तड्रोन्, मानवरहितपृष्ठवाहनानि इत्यादीनां नूतनानां प्रौद्योगिकीनां विकासं अपि सक्रियरूपेण कुर्वन् अस्ति, येन "जलवाहित" युद्धक्षमतायाः सीमाः धक्कायन्ते इयं प्रौद्योगिकी-उत्प्लवः जटिल-बहु-क्षेत्र-सञ्चालनेषु संलग्नाः नूतनानां बेडानां निर्माणार्थं तेषां महत्त्वाकांक्षी-योजनाभिः सह सङ्गच्छते ।

अद्यतनविकासाः क्षेत्रीयसुरक्षाकार्येषु अधिकाधिकं आग्रही भूमिकां निर्वहितुं जापानस्य महत्त्वाकांक्षां सूचयन्ति, विशेषतः पूर्वचीनसागरे दक्षिणचीनसागरे च तनावाः वर्धन्ते। जेएमएसडीएफ सक्रियरूपेण स्वस्य आज्ञानियन्त्रणक्षमतासु सुधारं कर्तुं वैश्विकं उपस्थितिं वर्धयितुं च प्रयतते । अस्मिन् जापानदेशे स्थितैः अमेरिकीसैनिकैः सह सहकार्यं सुदृढं करणं, संयुक्तसैन्यव्यायामेषु सहकार्यं च अन्तर्भवति ।

jmsdf इत्यस्य पुनर्गठनं केवलं बेडानियोजनात् परं गच्छति । समुद्रीयरक्षायाः अधिकव्यापकदृष्टिकोणस्य प्रति सामरिकं धक्कां प्रतिबिम्बयति, यस्य उद्देश्यं अधिकं परिचालनलचीलतां सम्भाव्यधमकीविरुद्धं सक्रियं वृत्तिः च अस्ति

नौसैनिकयुद्धस्य अयं नूतनयुगः न केवलं जेएमएसडीएफ-सङ्घस्य तान्त्रिकक्षमतानां अपितु तस्य सामरिकलक्ष्याणां विषये अपि च क्षेत्रीयसुरक्षागतिशीलतायां तस्य प्रभावस्य विषये गहनविश्लेषणस्य आग्रहं करोति जापानस्य महत्त्वाकांक्षा केवलं क्षेत्रीयशक्तितः अधिकं भवितुं स्पर्शयोग्या अस्ति, विशेषतः तेषां वर्धमानसैन्यनिवेशस्य, वैश्विकशक्तयः सह सक्रियसङ्गतिः च इति आलोके। एतत् पुनर्गठनं आधुनिकयुद्धस्य वर्धमानजटिलतां रेखांकयति तथा च अधिकाधिकप्रतिस्पर्धिते अन्तर्राष्ट्रीयवातावरणे स्थिरतां निर्वाहयितुम् समुद्रीयसैनिकानाम् समक्षं स्थापितानां चुनौतीनां प्रकाशनं करोति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन