गृहम्‌
द क्लाउड् : कम्प्यूटिङ्ग् इत्यस्य परिदृश्यस्य पुनर्निर्माणम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेघसर्वरः मूलतः गणनासेवाः सन्ति ये उपयोक्तृभ्यः अन्तर्जालमाध्यमेन दूरस्थसर्वरस्य प्रवेशं प्रदास्यन्ति । इदं स्वस्य भौतिकहार्डवेयरस्य स्वामित्वं प्रबन्धनं च न कृत्वा तृतीयपक्षप्रदातृस्वामित्वयुक्ते दत्तांशकेन्द्रे आभासीसङ्गणकं भाडेन ग्रहीतुं सदृशम् अस्ति एतेन अनेके लाभाः प्राप्यन्ते, यथा वर्धिता लचीलता, मापनीयता, व्यय-प्रभावशीलता च । उपयोक्तारः स्वदत्तांशं संग्रहीतुं, अनुप्रयोगं चालयितुं, अन्तर्जालसम्पर्कद्वारा दूरस्थरूपेण संसाधनं प्राप्तुं च शक्नुवन्ति ।

क्लाउड् कम्प्यूटिङ्ग् इत्यस्य जगत् अविश्वसनीयतया विविधम् अस्ति । एते सर्वराः वर्चुअल् मशीन्स् (vms), कंटेनर्स्, सर्वरलेस कम्प्यूटिङ्ग् इत्यादिषु विविधरूपेण आगच्छन्ति - प्रत्येकं अद्वितीयप्रयोक्तृणां आवश्यकतानां पूर्तिं करोति । भवान् विश्वसनीयं जालहोस्टिंग् अन्विष्यमाणः लघुव्यापारस्वामिः अस्ति वा उच्च-प्रदर्शन-गणनायाः आवश्यकतां विद्यमानः विशालः उद्यमः वा, क्लाउड्-सर्वर्-इत्येतत् आग्रहपूर्ण-कार्यभारस्य प्रबन्धनार्थं लचीलानि समाधानं प्रददति

क्लाउड् सर्वरस्य उदयः : वयं गणनायाः मार्गस्य परिवर्तनम्

क्लाउड् कम्प्यूटिङ्ग् इत्यनेन परिवर्तनं कृतम् यत् वयं प्रौद्योगिक्याः समीपं कथं गच्छामः, मौलिकरूपेण व्यवसायानां संचालनस्य, व्यक्तिनां सूचनां प्राप्तुं च मार्गं परिवर्तयति। न केवलं सुविधायाः विषये एव; इदं प्रतिमानस्य परिवर्तनम् अस्ति यत् नवीनतायाः विकासस्य च नूतनानां संभावनानां तालान् उद्घाटयति।

स्वसञ्चालनं सुव्यवस्थितं कर्तुम् इच्छन्तीनां संस्थानां कृते मेघसर्वरः लाभानाम् एकं सरणीं प्रदाति:

- मापनीयता : १. अल्पकालं यावत् अधिकप्रक्रियाशक्तिः आवश्यकी? क्लाउड् सर्वर्स् भवन्तं माङ्गल्यां स्वस्य संसाधनानाम् उपरि वा अधः वा स्केल कर्तुं शक्नुवन्ति, येन उतार-चढाव-व्यापार-आवश्यकतानां अनुकूलतां प्राप्तुं लचीलता प्राप्यते । एतेन महत्-अनचील-हार्डवेयर-उन्नयनयोः निवेशः करणीयः इति सीमाः दूरीकृताः भवन्ति ।- व्यय-प्रभावशीलता : १. मेघसर्वरस्य मूल्यसंरचना प्रायः निजीसर्वरवातावरणस्य निर्वाहस्य अपेक्षया महत्त्वपूर्णतया अधिका किफायती भवति । भौतिकहार्डवेयरस्य पूंजीव्ययस्य, तत्सम्बद्धानां अनुरक्षणव्ययस्य च परिहारं कृत्वा भवान् केवलं भवता उपभोक्तानाम् संसाधनानाम् एव भुङ्क्ते ।- लचीलापनं वर्धितम् : १. क्लाउड् कम्प्यूटिङ्ग् भवतः it आधारभूतसंरचनायाः प्रबन्धने अपूर्वं लचीलतां प्रदाति । भौतिकबाधायाः अथवा भौगोलिकसीमायाः सीमाभिः सह न बद्धाः, व्यवसायाः यदा यदा आवश्यकं तत्र तत्र आवश्यकं प्रसंस्करणशक्तिं प्राप्तुं शक्नुवन्ति

क्लाउड् सर्वर्स् अनेकानाम् उद्योगानां कृते अत्यावश्यकाः साधनानि अभवन् । सॉफ्टवेयरविकासकानाम् आरभ्य येषां अनुप्रयोगानाम् निर्माणं शीघ्रं परिनियोजनं च आवश्यकं भवति, तेभ्यः सामग्रीनिर्मातृभ्यः यावत् विश्वसनीयं भण्डारणसमाधानं वैश्विकपरिचयं च इच्छन्तीति, लाभः अनिर्वचनीयः अस्ति

मेघसर्वरस्य प्रभावः केवलं व्यापारे एव सीमितः नास्ति । व्यक्तिः सूचनां सेवां च कथं प्राप्नोति इति अपि परिवर्तयन्ति । ऑनलाइनशिक्षामञ्चाः छात्राणां दूरस्थशिक्षणस्य अनुभवं प्रदातुं क्लाउड् कम्प्यूटिङ्ग् इत्यस्य लाभं लभन्ते; कलाकाराः इदानीं मेघाधारितभण्डारणमञ्चानां माध्यमेन वैश्विकरूपेण स्वकार्यं साझां कर्तुं शक्नुवन्ति; लघुव्यापाराः अपि भौतिकसंरचनायाः भारं विना व्यापकदर्शकान् प्राप्तुं ऑनलाइन-विपण्यस्थानानां उपयोगं कर्तुं शक्नुवन्ति ।

यथा यथा प्रौद्योगिकी उन्नतिं करोति तथा तथा मेघसर्वरस्य विकासः अपि भविष्यति । भविष्ये एज कम्प्यूटिङ्ग् तथा सर्वरलेस समाधान इत्यादीनां रोमाञ्चकारीणां सम्भावनानां धारणं भवति, येन गणनायाः, संयोजनस्य च पारम्परिकसीमानां मध्ये रेखाः अधिकं धुन्धलाः भवन्ति

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन