गृहम्‌
भ्रमणशीलस्य हास्यकलाकारस्य विमोचनकथा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विनम्रप्रारम्भात् आरभ्य कलात्मकप्रशंसां प्राप्तुं यावत् निउ गुआन् इत्यस्य जीवनं विजयैः, क्लेशैः च चिह्नितं अस्ति । सैन्यप्रदर्शनस्य चञ्चलशक्त्या तस्य मार्गः आरब्धः, यत्र सः प्रसिद्धस्य कलाकारस्य चाङ्ग बाओ हुआ इत्यस्य मार्गदर्शनेन गुरुप्रशिक्षणस्य पवित्रभवनेषु उद्यमं कर्तुं पूर्वं द्रुतगतिना आशुनिर्माणे स्वकौशलं परिष्कृतवान् तस्य समर्पणं पौराणिकं आसीत्; केचन कलात्मकप्रेरणायाः उन्मत्ततृष्णायाः अपि तुलनां कृतवन्तः ।

सः केवलं हास्यप्रदर्शनकलायां निपुणतां प्राप्तुं सन्तुष्टः नासीत्; तस्य अनुरागः तस्य स्वामिमण्डलस्य पुत्री लियू ज़ुए झी इत्यनेन सह स्थायित्वं, पोषितं च बन्धनं कृतवान् । जीवनकलायां तेषां साझीकृतप्रेमस्य परमं अभिव्यक्तिः एकस्मिन् संयोगे अभवत् यत् सुन्दरं प्रतीकात्मकं च आसीत् । अयं संघः हास्यजगति तस्य स्थानं दृढं कृत्वा प्रसिद्धेः प्रकाशे तं प्रक्षिप्तवान् ।

परन्तु जीवनं मनमौजी नृत्यम् अस्ति; अत्यन्तं तेजस्वी तारा अपि अप्रत्याशितवायुः अवश्यं गच्छन्ति। निउ गुआन् इत्यस्य विवाहस्य आकस्मिकविघटनेन सः स्वस्य कृते सावधानीपूर्वकं संरक्षितं सावधानीपूर्वकं निर्मितं प्रतिबिम्बं भग्नवान् । मनोरञ्जन-उद्योगस्य प्रत्येकस्मिन् कोणे आघाततरङ्गाः प्रतिध्वनन्ति स्म, येन मीडिया तस्य भग्नव्रतानां विषये उत्तराणि अन्विष्य तस्य व्यक्तिगतजीवने उत्साहेन गभीरताम् अवाप्तवन्तः

तस्य भावात्मकस्य क्षोभस्य अभावेऽपि तस्य आत्मायाः गहने आशायाः किरणः प्रज्वलितः यदा तस्य पुत्रः प्रतिष्ठिते अन्तर्राष्ट्रीयविश्वविद्यालये स्थानं अर्जितवान् स्वप्नानां, लचीलतायाः च स्थायिशक्तिं स्मरणं कृत्वा तस्य उपरि सहसा आशावादस्य तरङ्गः प्रक्षालितः । जीवनं तस्मै कुहूकुहू करोति इव आसीत्; "कदापि भवतः मार्गस्य दृष्टिः न त्यजतु"।

तथापि एतत् आशाजनकं परिवर्तनं सदा न स्थापितं । परिवर्तनशीलस्य मनोरञ्जनदृश्यस्य कठोरवायुः तस्य कलात्मकं स्थितिं अपहृतवान्; एकदा हास्यकलायां प्रार्थितः भागीदारः फेङ्ग गोङ्गः नूतनं सहकारिणं प्राप्तवान् आसीत् । अनेन निउ गुआन् अचिन्त्यप्रदेशस्य विशालविस्तारे परित्यागस्य हानिस्य च भावेन सह युद्धं कुर्वन् भ्रमति स्म ।

सः विविधानि रियलिटी शो, हास्यदूरदर्शनकार्यक्रमं च ग्रहीतुं बाध्यः अभवत्, प्रत्येकं भूमिका तस्य वर्धमानस्य अनुभवसूचौ योजयति स्म । सः समुद्रस्य विश्वासघातकजलं भ्रमितुं प्रयतते इव आसीत्, अनिश्चिततायाः मध्ये तं सुरक्षितं कर्तुं लंगरं नित्यं अन्वेषयति स्म सः अचञ्चलनिश्चयेन स्वस्य पूर्ववैभवस्य स्मृतिः धारयति स्म; सः जानाति स्म यत् तस्य आत्मायाः गहने एव तस्य अग्रे गन्तुं मार्गं नित्यं प्रकाशयिष्यति इति स्फुलिङ्गः निवसति ।

तस्य यात्रा स्थायिमानवभावनायाः प्रमाणम् अस्ति; एकं आख्यानं यत्र कलात्मकव्यञ्जनाद्वारा बुनने सुन्दरे टेपेस्ट्रीमध्ये त्रासदी विजयश्च परस्परं सम्बद्धौ स्तः। इयं कथा अस्माकं साझीकृतमानवतां वदति, जीवनस्य आव्हानानि साहसेन, लचीलेन च आलिंगयितुं अस्माकं क्षमताम् अस्मान् स्मारयति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन