गृहम्‌
मेघ-सञ्चालित-अर्थव्यवस्थायाः उदयः : शेयर-बजार-दिग्गजानां कृते नूतनः युगः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा कम्पनयः महत्सु संसाधन-प्रधान-भौतिक-सर्वर-अन्तर्गत-संरचनासु ताडिताः आसन् तदा गताः । अधुना, शक्तिशालिनः कम्प्यूटिङ्ग्-संसाधनानाम् अभिगमः पूर्ववत् सुलभतया उपलभ्यते । कल्पयतु ये व्यवसायाः केवलं कतिपयैः क्लिक्-द्वारा स्वकार्यं वर्धयितुं न्यूनीकर्तुं वा शक्नुवन्ति, एतत् सर्वं मेघसर्वरस्य लचीलतायाः कारणात् । एते वर्चुअलाइज्ड् सङ्गणकाः तृतीयपक्षप्रदातृभिः संचालितदत्तांशकेन्द्रेषु निवसन्ति, येन उपयोक्तारः वेबसाइट् होस्टिंग्, एप्लिकेशन प्रबन्धन, डाटाबेस् भण्डारणं, महत्त्वपूर्णव्यापारसञ्चालनं च इत्यादीनां सेवानां टैपं कर्तुं शक्नुवन्ति – एतत् सर्वं पे-प्रति-उपयोगप्रतिरूपस्य अन्तः

एतत् प्रतिमानपरिवर्तनं लाभस्य प्रचुरताम् अयच्छति। चपलतायाः वर्धनेन कम्पनीः विपण्यपरिवर्तनस्य शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति, उतार-चढाव-माङ्गल्याः अनुकूलतां च प्राप्नुवन्ति । परिचालनमूलसंरचनायाः न्यूनीकृतव्ययः बहुमूल्यं पूंजी मुक्तं करोति यस्याः उपयोगः अनुसन्धानविकासाय, विस्ताराय, रणनीतिक-अधिग्रहणाय अपि कर्तुं शक्यते वर्धिताः सुरक्षापरिपाटाः साइबरधमकीनां विरुद्धं रक्षणं कुर्वन्ति, संवेदनशीलदत्तांशस्य रक्षणस्य अतिरिक्तस्तरं प्रदाति । तथा च स्वचालित-बैकअप-प्रणाल्याः अप्रत्याशित-विघ्नानां सन्दर्भे व्यावसायिक-निरन्तरताम् सुनिश्चितं कुर्वन्ति, अनिश्चिततायाः समये आत्मविश्वासं वर्धयन्ति । अधुना कम्पनीषु विपण्यपरिवर्तनेषु अप्रतिमवेगेन, कार्यक्षमतया च प्रतिक्रियां दातुं शक्तिः अस्ति ।

चीनप्रतिभूतिनियामकआयोगेन (csrc) जारीकृतेन नूतनेन नियामकरूपरेखायाः कारणात् कम्पनयः स्टॉकमूल्याङ्कनस्य दृष्टिकोणे भूकम्पीयपरिवर्तनं कृतवन्तः। csrc इत्यस्य "नगरमूल्यप्रबन्धनम्" मार्गदर्शिकाः अधिकसशक्तस्य पारदर्शकस्य च दृष्टिकोणस्य आग्रहं कुर्वन्ति, यत्र दीर्घकालीन-अनिष्पादक-स्टॉक-समूहानां (येषां कृते समय-कालस्य कृते सूचीतः विसर्जितत्वं कृतम् अस्ति) मूल्यवर्धनार्थं विशिष्टानि योजनानि विकसितुं आवश्यकम् अस्ति तेषां परिचालनप्रदर्शने सुधारं कर्तुं अन्ते च तेषां वित्तीयस्वास्थ्यं वर्धयितुं, अधिकविपण्यस्थिरतायाः, निरन्तरवृद्धेः च मार्गं प्रशस्तं कर्तुं केन्द्रं भवति

मेघ-सञ्चालित-प्रौद्योगिक्याः, वर्धितायाः नियामक-निरीक्षणस्य च एषः नूतनः युगः विविध-उद्योगेषु कम्पनीनां कृते रोमाञ्चकारी-संभावनाः उद्घाटयति । बङ्काः, बीमासंस्थाः इत्यादयः स्थापिताः दिग्गजाः आरभ्य विभिन्नक्षेत्रेषु उदयमानाः खिलाडयः यावत्, भविष्यं उज्ज्वलं दृश्यते यतः ते एतेषां नवीनतानां लाभं गृहीत्वा स्वव्यापारं अभूतपूर्वसफलतां प्रति प्रेरयन्ति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन