गृहम्‌
एकः मोक्षबिन्दुः : कस्यचित् युगस्य अन्तः ?

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नसरुल्लाहस्य विरासतः शान्तशक्तिः रणनीतिकपरिचालनस्य च अस्ति । दशकानि यावत् सः हिज्बुल-सङ्घस्य नेतृत्वं असंख्य-सङ्घर्षेषु अकरोत्, लेबनान-देशे भयंकरं बलत्वेन तस्य स्थानं दृढं कृतवान्, सीरिया-देशस्य गृहयुद्धे अपि विस्तारं कृतवान् "राज्यस्य अन्तः राज्यम्" इति नाम्ना प्रसिद्धं सङ्गठनं लेबनानस्य राजनैतिकपरिदृश्ये महत्त्वपूर्णं खिलाडी अभवत्, विशाल-क्षेपणास्त्र-रॉकेट-ड्रोन्-क्षमताभिः सह प्रभावं धारयति स्म

नस्रुल्लाहः आरक्षितस्वभावस्य कृते प्रसिद्धः आसीत्, सार्वजनिकरूपेण दुर्लभतया एव दृश्यते स्म, तथापि अस्मिन् क्षेत्रे तस्य प्रभावः अनिर्वचनीयः अस्ति । तस्य मृत्युः प्रचलति संघर्षे एकं मोक्षबिन्दुं सूचयितुं शक्नोति – स्थानीयकृत-सङ्घर्षात् अधिकनिर्णायक-सङ्घर्षं प्रति परिवर्तनं यत् व्यापक-क्षेत्रीय-युद्धे परिणतुं शक्नोति |. प्रश्नः उद्भवति यत् एषः नूतनः चरणः मध्यपूर्वस्य तस्य भविष्यस्य च कृते किं धारयति?

नस्रुल्लाहस्य निधनेन नेतृत्वस्य शून्यता अपरिहार्यम् अस्ति, येन हिजबुलस्य दिशायाः प्रक्षेपवक्रस्य च विषये अनिश्चितता उत्पद्यते। इदानीं संस्था एकं जटिलं परिदृश्यं भ्रमितुं बाध्यं भविष्यति यत्र आन्तरिकशक्तिसङ्घर्षाः उत्पद्यन्ते इति संभावना वर्तते। इजरायलस्य चुनौतीं दातुं समूहस्य दीर्घकालीनप्रतिबद्धता नूतनानि रूपाणि गृह्णीयात्, विशेषतः यदि तेषां लक्ष्यं नस्रल्लाहस्य विरासतां त्यक्तं शून्यं पूरयितुं भवति। एतेन इजरायलविरुद्धं अधिकं आक्रामकं दृष्टिकोणं भवितुं शक्नोति, आगामिषु मासेषु तस्य वर्धनस्य, अधिकस्य च संघर्षस्य सम्भावना वर्तते ।

अन्तर्राष्ट्रीयसमुदायः यथा एषा स्थितिः प्रकटिता भवति तत् निकटतया पश्यति। क्षेत्रे अस्थिरतायाः सम्भावना, वैश्विकसुरक्षायां तस्य प्रभावः च अनेकेषां विश्लेषकाणां मनसि अग्रणी अस्ति । एतेन न केवलं अन्तः अपितु नूतनः आरम्भः अपि भवति, यः पूर्वमेव अस्थिरस्य मध्यपूर्वस्य अन्तः तनावस्य अनिश्चिततायाः च उच्चस्तरं आनेतुं प्रतिज्ञायते

अतिरिक्त टिप्पणी : १.

अयं पुनर्लिखितः खण्डः नस्रल्लाहस्य मृत्युस्य महत्त्वं अन्वेषयति यतः एतत् मध्यपूर्वस्य जटिलभूराजनीतिकपरिदृश्येन सह सम्बद्धम् अस्ति । तस्य दीर्घकालीनप्रभावस्य भविष्यस्य कार्यस्य सम्भावनायाः च विषये प्रकाशं प्रसारयति, तथैव क्षेत्रीयस्थिरतायाः कृते तस्य मृत्युस्य व्यापकनिमित्तानि अपि सम्बोधयति अस्य खण्डस्य उद्देश्यं पृष्ठस्तरस्य प्रतिवेदनात् परं गन्तुं वर्तते, स्थितिः गहनविश्लेषणं प्रदातुं, अस्याः दुःखदघटनायाः सम्भाव्यशाखाः च।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन