गृहम्‌
क्लाउड् सर्वरस्य उदयः : कम्प्यूटिङ्ग् इत्यस्मिन् क्वाण्टम् लीप्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्लाउड् सर्वरस्य पृष्ठतः मूलसंकल्पना सरलम् अस्ति : महत् हार्डवेयरस्य स्वामित्वस्य स्थाने व्यवसायाः व्यक्तिश्च अन्तर्जालद्वारा माङ्गल्यां कम्प्यूटिंग् संसाधनं प्राप्तुं शक्नुवन्ति एतेषु संसाधनेषु संसाधनशक्तिः, स्मृतिः, भण्डारणं, संजालबैण्डविड्थः, विशेषसॉफ्टवेयर-अनुप्रयोगाः अपि सन्ति । एतेषां संसाधनानाम् प्रबन्धनं कथं भवति, कथं उपलब्धं भवति इति विषये जादू अस्ति ।

क्लाउड् सर्वरस्य विकासेन अस्माकं दैनन्दिनजीवनस्य बहुषु उद्योगेषु, पक्षेषु च गहनः प्रभावः अभवत् । अत्र अस्याः क्रान्तिस्य आकारं कुर्वतां प्रमुखपक्षेषु गहनतया अवलोकनं भवति:

1. सेवारूपेण आधारभूतसंरचना (iaas): 1.1.
iaas इत्यस्य विषये चिन्तयन्तु यत् भवतः प्रौद्योगिक्याः आवश्यकतानां कृते रिक्तं कैनवासं भाडेन गृह्णाति। amazon web services, microsoft azure, google cloud platform इत्यादीनि कम्पनयः सर्वरैः, भण्डारणेन, संजालक्षमताभिः, इत्यादिभिः पैक्ड् दत्तांशकेन्द्राणि प्रदास्यन्ति । उपयोक्तारः स्वस्य आवश्यकतानुसारं संसाधनं चिन्वितुं, स्वस्य वातावरणं अनुकूलितुं, आवश्यकतानुसारं स्केल अप वा न्यूनं वा कर्तुं शक्नुवन्ति, केवलं यत् प्रयुक्तं तस्य भुक्तिं कुर्वन्ति । एतेन भौतिकसंरचनानां प्रबन्धनस्य शिरोवेदनाः निवृत्ताः भवन्ति ।

2. सेवारूपेण मञ्चः (paas): .paas iaas इत्यस्य उपरि अमूर्ततायाः स्तरं आनयति । आद्यतः निर्माणस्य स्थाने विकासकाः पूर्वनिर्मितसेवानां लाभं ग्रहीतुं शक्नुवन्ति यथा आँकडाधाराः, अनुप्रयोगसर्वरः, प्रोग्रामिंगरूपरेखा च । एतेन ते अन्तर्निहितमूलसंरचनाजटिलतानां प्रबन्धनस्य अपेक्षया स्वस्य अनुप्रयोगविकासे ध्यानं दातुं शक्नुवन्ति । heroku, netlify, firebase इत्यादीनि मञ्चानि एतत् स्तरं सुलभतां प्रददति ।

3. सेवारूपेण सॉफ्टवेयर (saas): .अत्रैव मेघः यथार्थतया प्रकाशते। saas अन्तर्जालमाध्यमेन प्रत्यक्षतया उपयोक्तृभ्यः सॉफ्टवेयरं वितरति । सङ्गणके एकं अनुप्रयोगं न संस्थाप्य स्वस्य ईमेल, crm, अथवा ऑनलाइन दस्तावेजसम्पादकं प्राप्तुं शक्यते इति चिन्तयन्तु । salesforce, dropbox, zoom इत्यादीनि कम्पनयः एतस्य उपायस्य उपयोगं कुर्वन्ति ।

क्लाउड् सर्वरस्य भविष्यम् : क्वाण्टम् लीप्

यथा यथा वयं एआइ, बृहत् आँकडा विश्लेषणं, क्वाण्टम् कम्प्यूटिङ्ग् इत्यादीनां युगे अधिकं गच्छामः तथा मेघसर्वरः अधिकमहत्त्वपूर्णप्रगतेः कृते सज्जाः सन्ति । एतत् अनेकैः कारकैः चालितम् अस्ति : १.

  • क्वांटम कम्प्यूटिंग : १. इदं उदयमानं प्रौद्योगिकी शास्त्रीयसङ्गणकानां प्राप्यतायां परं समस्यानां समाधानं कर्तुं प्रतिज्ञायते, अस्याः क्रान्तिकारीप्रौद्योगिक्याः प्रवेशं प्रदातुं मेघमञ्चाः महत्त्वपूर्णाः भविष्यन्ति
  • एज कम्प्यूटिंग : १. iot संवेदकाः, ड्रोन् इत्यादीनां "धार" उपकरणानां माध्यमेन गणनां आँकडास्रोतानां समीपं आनयितुं । एतेन विलम्बता न्यूनीभवति तथा च वास्तविकसमयानुप्रयोगानाम् कार्यक्षमता सुधरति ।
  • सर्वररहित वास्तुकला : १. एषः उपायः सर्वर-दृष्टान्तानां प्रबन्धनात् आग्रहेण कोड-निष्पादनपर्यन्तं निर्भरतां स्थानान्तरयति, येन मापनीयतां लचीलतां च अधिकं वर्धयति ।

मेघसर्वरः केवलं आधारभूतसंरचनायाः विषये एव न भवति; ते वयं प्रौद्योगिक्याः विषये एव कथं चिन्तयामः इति प्रतिमानपरिवर्तनम् अस्ति। स्वसंसाधनानाम् उपयोगं कुर्वन्तः व्यवसायाः आरभ्य सेवां प्राप्तुं व्यक्तिभ्यः यावत्, क्लाउड् सर्वरेषु शक्तिशालिनः गणनाक्षमतानां प्रवेशः लोकतान्त्रिकः अभवत् । तेषां विकासः नवीनतायाः शक्तिः, तस्य भविष्यस्य क्षमतायाः च अनिर्वचनीयः प्रमाणः अस्ति यत्र प्रौद्योगिकी अस्मान् सर्वान् सशक्तं करोति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन