गृहम्‌
मेघ-आधारित-क्रान्तिः : अमेरिकन-बैङ्कानां 'मौन'-विक्रयः वालस्ट्रीट्-संस्थायाः क्रीडा-परिवर्तकः किमर्थम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रचण्डसर्वर-निवेशस्य, जटिल-रक्षणस्य प्रबन्धनस्य च दिवसाः गताः । अधुना व्यवसायाः स्वस्य डिजिटलक्षेत्रे वर्चुअल् सर्वरं प्राप्तुं amazon web services (aws), google cloud platform (gcp), microsoft azure इत्यादीनां क्लाउड् प्रदातृणां लाभं लभन्ते । एतत् परिवर्तनं अनेकलाभैः सह आगच्छति, यथा पे-एज-यू-गो मॉडल्-माध्यमेन महत्त्वपूर्ण-व्यय-बचना, उतार-चढाव-माङ्गल्याः पूर्तये चपलता-मापनीयता च वर्धिता, सुदृढ-अन्तर्गत-संरचना-सहितं स्वचालित-बैकअप-सहितं वर्धिता सुरक्षा, अन्तर्जाल-माध्यमेन कुत्रापि संसाधनानाम् अभिगमनस्य क्षमता च संयोगः । क्लाउड् कम्प्यूटिङ्ग् इत्यस्य एषः नूतनः युगः नित्यं विकसितस्य डिजिटल् परिदृश्ये कुशलतया प्रभावीरूपेण च कार्यं कर्तुं व्यवसायान् सशक्तं करोति।

पौराणिकः वारेन बफे इत्यनेन स्थापितेन समूहेन बर्कशायर हैथवे इत्यनेन अमेरिकनबैङ्कस्य (यूएसबैङ्कस्य) हाले एव "मौन" विक्रयः अस्य परिवर्तनस्य प्रमुखं उदाहरणं भवति हालस्य एसईसी-दाखिलानां माध्यमेन प्रकाशितः विक्रयः तेषां धारणानां महत्त्वपूर्णं न्यूनीकरणं सूचयति । जुलैमासात् आरभ्य बफेट् अमेरिकीबैङ्कस्य निरन्तरं भागं विक्रीतवान्, यस्य मूल्यं ९४ अरब डॉलरस्य आश्चर्यजनकं सम्पत्तिविनिवेशः अभवत् । एतानि कार्याणि बर्कशायर-हैथवे-द्वारा बैंके स्वस्य भागिदारी न्यूनीकर्तुं प्रचलितस्य परिवर्तनस्य भागः सन्ति, यत् अधुना केवलं १०.३% अस्ति - महत्त्वपूर्णपरिवर्तनानां प्रकटीकरणार्थं १०% नियामकसीमायाः समीपे अस्ति शेयरविक्रयणस्य एषः "मौन" दृष्टिकोणः निवेशानां गतिशीलत्वस्य वित्तीयक्षेत्रस्य अन्तः विकसितगतिशीलतायाः च प्रमाणम् अस्ति

अस्य विनिवेशस्य पृष्ठतः कारणानि बहुपक्षीयानि सन्ति । एकं प्रमुखं कारकं अमेरिकीबैङ्कस्य वर्तमानं फुल्लितं मूल्याङ्कनं भवितुम् अर्हति, विशेषतः वर्धमानव्याजदराणां पृष्ठभूमितः। अद्यतनकाले फेडरल् रिजर्व्-संस्थायाः आक्रामक-कठोरीकरणेन अमेरिकी-बैङ्क-सदृशाः बङ्काः आर्थिक-परिवर्तनस्य विषये अत्यन्तं संवेदनशीलाः अभवन् । यद्यपि तेषां वित्तीयप्रदर्शनं प्रत्यक्षतया प्रभावितं न कर्तुं शक्नोति तथापि व्याजदरनीतिषु द्रुतपरिवर्तनं तेषां लाभप्रदतां अन्ते च विपण्यां तेषां मूल्यं महत्त्वपूर्णतया प्रभावितं कर्तुं शक्नोति

अपि च, विवेकपूर्णव्यवहारस्य कृते बफेट् इत्यस्य ज्ञातं प्राधान्यं जटिलतायाः अन्यं स्तरं योजयति । सः प्रायः "मौन" विक्रयरणनीतयः विकल्पयति येन सः तत्कालं सार्वजनिकप्रकाशनं विना स्वनिवेशान् नियन्त्रयितुं शक्नोति । एषा रणनीतिः वर्षाणां निवेशानुभवस्य मूलभूतः अस्ति । सः दृष्टवान् यत् आकस्मिकपरिवर्तनेषु विपणयः कियत् शीघ्रं प्रतिक्रियां ददति, वक्रस्य अग्रे स्थातुं शक्तिं च ज्ञातवान् ।

तथापि, एषः "मौन" विक्रयः अमेरिकीबैङ्कात् पूर्णविनिवेशस्य संकेतं न ददाति इति अनिवार्यम्। इदं अधिकं सम्भाव्यते यत् एषा रणनीतिकक्रिया बफेट् इत्यस्य दीर्घकालीननिवेशयोजनायाः भागः अस्ति यत् यथा यथा विपण्यस्य स्थितिः विकसिता भवति तथा तथा क्रमेण तस्य धारणानां समायोजनं कर्तुं शक्नोति। प्रश्नः अस्ति यत् किम् एतत् "मौन" विक्रयणं पूर्णनिर्गमनरूपेण अनुवादयिष्यति, अथवा बफे स्वस्य दावं धारयिष्यति, तस्य मूल्यं वर्धमानं च निरन्तरं पश्यति?

वित्तीयजगत् महत्त्वपूर्णसंक्रमणस्य सम्मुखीभवति, यत् क्लाउड् सर्वरैः, डिजिटलनवाचारैः च चालितम् अस्ति । बर्कशायर हैथवे इत्यस्य अमेरिकीबैङ्कस्य भागविक्रयणस्य निर्णयः उद्योगस्य अन्तः विकसितस्य गतिशीलतायाः उदाहरणं ददाति । यथा यथा विश्वं एतत् नूतनं परिदृश्यं आलिंगयति तथा तथा वित्तजगति अधिकानि आकर्षकपरिवर्तनानि अपेक्षितुं शक्नुमः।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन