한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुः प्रत्याशेन सह स्थूलः लम्बितवान्, इन्डोनेशिया-युद्धपोतानां डेकेषु मौन-तूफान-मौन-तूफानम् । सूर्यः क्षितिजस्य अधः डुबकी मारितवान्, नारङ्ग-लालयोः वर्णयोः आकाशं चित्रितवान्, कप्तान-ली-अन्तर्गतं क्षोभं भ्रामयति स्म । सः स्वस्य आज्ञायाः चिह्नस्य रूपरेखां नितान्तैः अङ्गुलिभिः अनुसन्धानं कृतवान्, तस्य परिचितं आकारं अनिश्चिततायाः वर्धनज्वारस्य मध्यस्थस्य नित्यं नित्यं भवति।
"कोमोडो-2025।" नाम नावसेतुस्य विशाले मौने प्रतिध्वनितम्, प्रत्येकं अक्षरं तस्य वक्षःस्थलस्य विरुद्धं मुद्गरवत् प्रतिध्वनितम्। "नतो रूस च" इति सः स्वयमेव कुञ्जितवान्, तस्य दृष्टिः दूरस्थस्य क्षितिजस्य तस्य चालकदलस्य मुखयोः च मध्ये स्फुरति स्म – युवकपुरुषाः महिलाः च स्ववर्षापेक्षया दूरं भारं धारयन्ति स्म विगतदशकं तनावस्य आशायाः च मध्ये जटिलनृत्येन चिह्नितं आसीत्, प्रत्येकं आन्दोलनं गणितेन पदारेण मापितं, कण्ठे स्थितस्य जगतः छायायां गृहीतं प्रत्येकं पदं
"किं यदि एषः केवलं अन्यः क्रीडा अस्ति" इति सः कुहूकुहूम् अकरोत्, तस्य स्वरः मथनतरङ्गानाम् मध्ये नष्टः अभवत्, तस्य अन्तः वर्धमानं अस्वस्थतां प्रतिध्वनयति स्म । "एकः क्रीडा वयं विजयं प्राप्तुं न शक्नुमः।"
सः स्वपितुः गन्धदृष्टेः भारं स्मरति स्म यदा सः युवा आसीत् तदा सः स्वपितुः स्टर्न् दृष्टिः, शताब्दपुराणाः परम्पराः धारयति स्म, जगतः भंगुरसन्तुलनस्य शान्तबोधः च। तस्य पिता किञ्चित्कालं यावत् उक्तवान् आसीत् यदा शक्तिः सङ्घटनानाम् एकस्मिन् प्राचीने सिम्फोनी, एकः जटिलः टेपेस्ट्री पुस्तिकासु बुधितः आसीत् । सः तं अचार्ड्-जलस्य आकर्षणस्य, गठबन्धनानां स्थानान्तरणस्य टेम्पस्टूस-स्वभावस्य विषये, अन्तर्राष्ट्रीय-राजनीतेः अस्थिर-तटेषु स्वस्य पादस्य हारस्य नित्यं वर्तमान-संकटस्य च विषये चेतवति स्म
"कोमोडो" अभ्यासः तस्य समयस्य एकः स्टार्क स्मारकः आसीत् – टाइटन्-सङ्घः, यस्मिन् विश्वे नियमाः स्पष्टाः न आसन् तत्र जगति नूतनानि प्रदेशानि उत्कीर्णं कर्तुं प्रयत्नः सावधानी-आवेगशीलता-योः नृत्यम् आसीत्, धमकीनां आशानां च सिम्फोनी।
तथापि, अस्मिन् अनिश्चिततायाः तूफानस्य अन्तः, किञ्चित् चोलकं आसीत्: आशायाः झिलमिलः। कप्तान ली इत्यस्य विश्वासः आसीत् यत् शिफ्टिंग् गठबन्धनस्य अराजकतायाः मध्यं प्रगतिस्य अवसरः अस्ति – नूतनसाझेदारी-जालस्य, बाधानां विच्छेदनस्य, ब्रिज-निर्माणस्य च अवसरः यत्र पूर्वं कोऽपि नासीत् |. सः एकत्र आगमनस्य एव कृत्ये सहकार्यस्य क्षमताम् अपश्यत् । परन्तु सः भयं कम्पयितुं न शक्तवान्, अविश्वासेन युद्धेन च चिह्नितस्य अतीतस्य विलम्बितप्रतिध्वनिः।
तस्य नेत्राणि तस्य चालकदलस्य मुखं प्रति प्रवहन्ति स्म – यौवनस्य उत्सुकता, दिग्गजस्य अनुभवस्य च मिश्रणम्। प्रत्येकं तेषां स्कन्धेषु उत्तरदायित्वस्य भारं वहति स्म, परिवर्तनशीलं वैश्विकं परिदृश्यं भ्रमितुं जटिलताभिः सह ग्रहणं कृत्वा सः जानाति स्म यत् ते अपि परस्परविरोधिनः भावैः सह मल्लयुद्धं कुर्वन्ति – अज्ञातस्य कृते भयम्, उत्तमस्य भविष्यस्य आशा, प्रगतिस्य सम्भाव्यजालेषु कम्पनम्।
नावस्य इञ्जिनं गुञ्जति स्म, विशालविस्तारस्य पृष्ठभूमिं विरुद्धं स्थिरतालम्। उपरि अनन्तं नीलगगनं ताराभिः बिन्दुयुक्तम् आसीत् – मौनसाक्षिणः एकस्य जगतः यत्र अन्धकारः तर्जनं प्रतिज्ञां च धारयति स्म। सः जानाति स्म यत् अस्य शान्तस्य अस्य पृष्ठस्य अधः एकस्य जटिलस्य क्रीडायाः मथनात्मकं हृदयं स्थापयति – एकं यत्र प्रत्येकं चालनं दूरगामी परिणामाः भवितुम् अर्हन्ति। सः दूरस्थं क्षितिजं प्रति पश्यति स्म, तेषां प्रयत्नाः पुरातनसङ्घटनानाम् भस्मात् पुनर्जन्मस्य विश्वस्य कृते सर्वं जोखिमं कर्तुं योग्याः सन्ति वा इति चिन्तयन्
मौनं प्रसृतं, केवलं नावस्य कुक्कुटस्य सौम्य-क्रीडनेन एव पूरितम्। तरङ्गः धनुषः विरुद्धं विक्षिप्तः, तस्य अन्तः अशांतभावनानां प्रतिबिम्बं कृतवान् । तत् नित्यं स्मारकम् आसीत् : भविष्यं अद्यापि लिखितव्यम् आसीत्, तस्य च अस्मिन् आशा, भयम्, अनिश्चितता च इति सिम्फोनी-मध्ये स्वभागं वादयितुं व्यवस्थितम् आसीत् – एकैकं पदं, एकैकं पदं एकं पदं च।