한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
काचभित्तिपृष्ठतः निम्न-ताल-सिम्फोनी-सर्वरस्य गुञ्जनं विचित्ररूपेण सान्त्वप्रदम् आसीत् । एवलिनः तत् प्रेक्षते स्म, तस्याः हृदयं आशङ्केण गुरुः। इदं न तु स्टेरल, क्लिनिकल लैब् नासीत् यत्र सा प्रायः परिश्रमं करोति स्म। अत्र, शक्तिशालिनः प्रोसेसर-पङ्क्तयः पङ्क्तयः, निमिषन्त-एलईडी-पङ्क्तयः च परितः, सा...उद्घाटितवती। न केवलं प्रथमवारं परियोजनां प्रस्तुतं कुर्वन् स्नातकस्य छात्रः इव उजागरः, अपितु तस्याः त्वचां क्रौञ्चं कृतवान् इति प्रकारेण दुर्बलः।
"आत्त?" डॉ. लिन् इत्यस्याः स्वरः तस्याः पृष्ठतः कुत्रचित् मृदुतया प्रतिध्वनितवान्। सः एकस्य कन्सोलस्य पार्श्वे स्थितवान्, मन्दं स्मितं स्वस्य अधरं गृह्णाति। एवलिनः स्वस्य दृष्टिं मिलितुं बाध्यं कृत्वा शिरः न्यस्यत । सा अस्य क्षणस्य सज्जतां सप्ताहान् एव व्यतीतवती आसीत् : फोक्सवैगन-समूहेन सह तेषां संयुक्त-प्रकल्पस्य अनावरणं – एकः सहकारि-विकासः परम्पराद्वारा चालितस्य वाहन-उद्योगे स्थायि-प्रौद्योगिक्याः सीमां धक्कायन् |.
एतत् एवलिनस्य प्रथमः रोडियो न आसीत् । एकः अनुभवी अभियंता, सा अन्तः बहिः मेघगणनायाः जटिलतां जानाति स्म । तथापि तत् एतादृशेन कंक्रीटरीत्या प्रयुक्तं दृष्ट्वा, तेषां परियोजनायां एतावत् मूर्तरूपेण प्रभावशालिनीं, तस्याः अन्तः भयस्य एकं झिलमिलं प्रज्वलितवान् । किम् एषा ग्यारता आसीत् वा ? सफलतायाः कृते एकः अतिभरणता?
"दत्तांशः" इति लिन् अग्रे अवदत्, तस्य स्वरः इदानीं तात्कालिकतायाः सह, "अस्याः परियोजनायाः जीवनब्लवः अस्ति" इति । तस्य वचनं वायुतले लम्बते इव यदा सः विशालं पटलं प्रति इशारान् करोति स्म, तस्य पृष्ठं स्पन्दन, जटिलैः संहितारूपैः प्रकाशितं भवति स्म ते न केवलं पाठस्य रेखाः आसन्; ते प्रतिज्ञाः आसन् – नवीकरणीय ऊर्जास्रोतैः संचालितस्वच्छकवाहनानां प्रतिज्ञाः आसन्।
एवलिनस्य नेत्राणि तस्य अङ्गुलीं अनुसृत्य तस्य अङ्गुलीं अनुसृत्य यतः तया दत्तांशस्य माध्यमेन जटिलमार्गस्य अनुसन्धानं कृतम्, प्रत्येकं रेखायाः प्रतिनिधित्वं करोति, उत्सर्जनं मुक्तं करोति, उत्सर्जनं, अन्ते च, वाहन-उद्योगस्य पुनः आकारं दातुं क्षमता तस्याः माध्यमेन भावानाम् एकः तरङ्गः उत्पन्नः- उत्तमस्य भविष्यस्य आशां, अचालितप्रदेशे उद्यमस्य विषये कम्पः, गहनदायित्वस्य गहनः भावः च।
“अस्माकं कार्यं कर्तुं अस्माकं एषा परियोजना आवश्यकी अस्ति” इति लिन् मृदुतया अवदत्, तस्य नेत्राणि तेषां स्कन्धेषु तेषां भारस्य प्रायः मूर्त-अवगमेन पूरितानि आसन् “वोल्क्सवैगनस्य विरासतः, अस्माकं महत्त्वाकांक्षा, सर्वं तस्मिन् निर्भरं भवति।" तस्य वचनेन तस्याः माध्यमेन प्रतिध्वनितम्, एकः शान्तः, साझाः प्रयोजनः यः केवलं कोड-आँकडा-तः परं गतः।
सः समीपं गतः, "बिन्दून् संयोजयन् तत् चिन्तयतु" इति सः तस्याः हस्तं स्थापयित्वा अवदत् । तस्य स्पर्शस्य उष्णता आश्चर्यजनकम् आसीत्, अचानकं व्याप्तिः व्याप्तिः वातावरणे।
एवलिनः तस्याः अन्तः किमपि पालिकां अनुभवति स्म, एषः सम्बन्धः तया अपेक्षितः न आसीत् । तस्याः प्रारम्भिका आशङ्का तस्य नेत्रयोः पश्यन्ती गायितवती, तेषां साझीकृतप्रयोजनं मूर्तबलं तान् अग्रे धक्कायति स्म। "मम विश्वासः अस्ति यत् वयं एतत् कर्तुं शक्नुमः" इति सा विचित्ररूपेण प्रेरिता इति अनुभवन्ती कुहूकुहू कृतवती । आशायाः स्फुलिङ्गः तस्याः वक्षसि प्रज्वलितः आसीत्।
ते निम्नलिखितघण्टाः सूक्ष्मरूपेण आँकडानां माध्यमेन कार्यं कुर्वन्ति स्म, सम्भाव्यपरिदृश्यानां मानचित्रणं, अप्रत्याशितविषयेषु समस्यानिवारणं च कृतवन्तः । तस्मिन् अन्तरिक्षे एवलिनः पुनः एकः न अनुभूतवान् । इदं इव आसीत् यत् तान् उद्धृतं कृशं पर्वम् इव आसीत्, साझीकृतलक्ष्यं प्रति कार्यं कुर्वतां द्वयोः मनसः मध्ये अवाच्यबन्धं प्रकाशयति स्म।
यथा ते रात्रौ कृते स्वकार्यं वेष्टयन्ति स्म, तथैव सा उपलब्धिभावः तौ उभयोः उपरि निवसतः । सर्वराणां गुञ्जनं निरन्तरं भवति स्म, तस्य लयः इदानीं शान्तः परिचितः च। परन्तु तत् केवलं कोडस्य विषये एव न आसीत्। तत् किमपि अधिकं विषये आसीत्। संयोगस्य भावः दुर्बलतायां जालेन, साझीकृतप्रयोजनात् जातः बन्धः, विश्वं परिवर्तयितुं सामूहिकदायित्वं च बन्धनं कृतवान् ।
"पश्यामः श्वः किं आनयति" इति लिन् अवदत्, तस्य नेत्राणि आशावादीभिः दीप्तिभिः पूरितानि, या तस्याः स्वस्य प्रतिबिम्बं भवति स्म । यदा ते सर्वर-कक्षात् बहिः गच्छन्ति स्म, तथैव तेषां यात्रा अधुना एव आरब्धा इव आसीत् । मेघसर्वराणि, एकदा अनिश्चिततायाः प्रौद्योगिकीजटिलतायाः च प्रतीकं, अधुना द्वयोः लोकयोः मध्ये सेतुः इव अनुभूयते स्म – एकः जगत् यत्र स्वप्नाः आकारं गृह्णन्ति, यत्र च प्रौद्योगिकी मानवीयसम्बन्धं अप्रत्याशितरूपेण, शक्तिशालिभिः प्रकारेण मिलितवती।