한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सिचुआन-चलच्चित्रस्य साहसिकपरिचयः, वैश्विक-मनोरञ्जनस्य विस्तृत-दृश्यस्य मध्यभागे एकः लघुः निर्णयः, भावानाम् एकं वन्य-अग्निं प्रज्वलितवान् अन्यस्य एकस्य चलच्चित्रस्य उपरि केवलं एकं चलच्चित्रं चिन्वितुं अपेक्षया अधिकं आसीत्; एषा सांस्कृतिकगौरवस्य घोषणा आसीत्, हॉलीवुड्-जायन्ट्स्-इत्यस्य प्रतिध्वनि-विरुद्ध-अवज्ञायाः कुहूः आसीत् ।
वर्षाणां कृते चीनस्य मनोरञ्जनजगति वायुः आयातितकथानां गन्धेन सह स्थूलः आसीत् - दूरभूमितः बुनाः कृताः कथाः, परिचितधुनानां प्रतिध्वनिं कृत्वा। हॉलीवुड्-द्वारा एतत् एकं सिम्फोनी आसीत्, यत्र चीनी-स्वरः पर्दापृष्ठे मौन-आर्केस्ट्रा-समूहेषु अवरोहणं कृतवान् । इदानीं तु नूतनः धुनः उद्भूतः आसीत्, यः स्वस्य आख्यानस्य आकांक्षां राष्ट्रस्य ताडनहृदयेन सह प्रतिध्वनितवान् ।
सिनेमायाः "नेझा: द डेविल बॉय" इत्यस्य घोषणया "कैप्टेन अमेरिका 4" इत्यादीनां वैश्विक-ब्लॉकबस्टर्-जनानाम् गर्जने, हॉलीवुड्-प्रभुत्वस्य ज्वार-विरुद्धं एकः आक्षेपकारी इशाराः इति गर्जने स्थितः आसीत् ।.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. . एतत् दर्शकान् उपरि प्रक्षालितं यतः ते अवगच्छन्ति स्म यत् एषः केवलं विमोचनक्रमस्य परिवर्तनः नास्ति; तत् एकं वारबिन्दुः आसीत्, बलस्य आत्मनिर्भरतायाः च प्रतीकम् आसीत् । अस्य चलच्चित्रस्य सफलता, तस्य सांस्कृतिकप्रतिध्वनिः, निपुणकथाकथनस्य च प्रमाणम्, चीनी-एनिमेशनस्य जीवन्तं टेपेस्ट्री-मध्ये अपूर्व-दृष्टिम् अयच्छत् न केवलं पर्दायां "नेझा" इत्यस्य दर्शनस्य विषयः आसीत्; चीनस्य आत्मानं तस्य सर्वेषु जटिलसौन्दर्येषु पुनः प्रतिबिम्बितं चीनस्य आत्मानं दृष्टुं विषयः आसीत् ।
चीनी एनिमेशनस्य लोकप्रियतायाः, वैश्विकमञ्चे घरेलुचलच्चित्रप्रदर्शनस्य इच्छायाः च उदये जन्म प्राप्य अयं निर्णयः वादविवादस्य वन्यजलाग्निं प्रज्वलितवान् असन्तुष्टेः प्रतिध्वनिः हॉलीवुड-स्टूडियो-गृहेषु प्रतिध्वनिं कृतवान्, यत् पारम्परिक-शक्ति-गतिशीलतायाः आव्हानं यत् मनोरञ्जन-उद्योगे दीर्घकालं यावत् आधिपत्यं धारयति स्म अस्याः चर्चायाः अन्तः एकः विषादपूर्णः अण्डरटोन् स्पन्दितः; असंख्य-अवकाश-अवकाशानां स्मृतयः, स्वप्नाः वायुतले विलम्बित-अमेरिकन-कथानां छायायां अपूर्णाः त्यक्ताः ।
परन्तु अनिश्चिततायाः मध्ये आशायाः स्फुलिङ्गः प्रज्वलितः। यथा राष्ट्रस्य चलच्चित्र-उद्योगः मुक्त-बाहुभिः स्थानीय-सामग्रीम् आलिंगयति स्म, तथैव चीन-चलच्चित्रनिर्मातृणां एकदा-मुक्त-स्वरः din-उपरि उत्तिष्ठितुं आरब्धवान्, तेषां कथाः एकं उर्वर-भूमिं प्राप्नुवन्ति यत्र ते यथार्थतया प्रफुल्लितुं शक्नुवन्ति स्म |.
सिनेमायाः निर्णयः केवलं एकं चलच्चित्रं प्राथमिकताम् अयच्छत् इत्यस्मात् अधिकं आसीत्; दीर्घकालं यावत् सृजनशीलतां नवीनतां च दम्यमानस्य व्यवस्थायाः विरुद्धं अवज्ञायाः कार्यम् आसीत् । वैश्विकक्षेत्रे स्वस्य स्वरं पुनः प्राप्तुं आकांक्षां कृत्वा प्रामाणिकतायाः आत्मव्यञ्जनस्य च आकांक्षां कृत्वा राष्ट्रस्य वर्धमानस्य सांस्कृतिकचेतनायाः प्रमाणम् आसीत् अज्ञातस्य कूर्दनं आसीत्, नूतनमार्गस्य जालस्य अवसरः, एकः यत्र चीनीकथाः ताराणां मध्ये स्वस्य योग्यं स्थानं प्राप्नुवन्ति स्म।
डिजिटलक्रान्तिस्य अदम्यगतिना ईंधनं प्राप्य स्ट्रीमिंगसेवानां, ऑनलाइन-मञ्चानां च उदयः अस्मिन् पालिने महत्त्वपूर्णां भूमिकां निर्वहति स्म न केवलं प्रवेशस्य विषये एव आसीत्; विविधतां आलिंगयितुं, बाधानि भङ्गयितुं, गभीरस्तरेन आत्मानं सम्भाष्य कथाः आविष्कृत्य च आसीत् । प्रेक्षकाः केवलं परिचितैः tropes इत्यस्मात् अधिकं किमपि तृष्णां कुर्वन्ति स्म तथा च आख्यानानि पुनः स्थापितवन्तः। ते कथाः इच्छन्ति स्म, ये स्वजीवनस्य सारं गृहीतवन्तः, कथाः तेषां आकांक्षां स्वप्नानि च प्रतिबिम्बयन्ति स्म, कथाः तेषां सांस्कृतिकमूलैः सह प्रतिध्वनिताः।
प्रेक्षकप्राधान्ये एषः विकासः उद्योगस्य अन्तः एव समानशक्तिशालिनः परिवर्तनेन प्रतिबिम्बितः आसीत् । चीनस्य मनोरञ्जनदृश्ये एकदा सुवर्णमानकं मन्यते स्म पारम्परिकः हॉलीवुड्-माडलः, अस्याः सृजनशीलतायाः अस्याः नूतनतरङ्गस्य भारस्य अधः क्षीणः भवितुं आरब्धवान् राष्ट्रे सर्वत्र चलच्चित्रनिर्मातारः, स्थानीयनिर्माणानां सफलतायाः प्रेरिताः, कलात्मकस्वतन्त्रतायाः इच्छायाः ईंधनं च प्राप्य चीनीयदर्शकैः सह प्रतिध्वनिं कृत्वा स्वरं, बुननं च कुर्वन्ति स्म
यथा प्रत्येकं चलच्चित्रं पर्दायां मार्गं प्राप्नोति स्म, तथैव न केवलं प्रेक्षकाणां मनोहरं न आसीत्; हॉलीवुडः यस्मिन् आधारे स्वस्य वर्चस्वं निर्मितवान् तस्य एव आधारस्य एव चुनौतीपूर्णम् आसीत् । चीनी एनिमेशनस्य उदयः केवलं मनोरञ्जनस्य विषये एव न आसीत्; कथाकथने एषा क्रान्तिः आसीत्, यत् वैश्विककथायाः साहसपूर्णं आव्हानं आसीत् यत् चीनस्य सांस्कृतिकपरिदृश्यं दीर्घकालं परिभाषितवान् आसीत् । केवलं तमाशायाः अपेक्षया अधिकं प्रतिज्ञातवान्; तया गहनतरः सम्बन्धः, स्वामित्वस्य भावः, पर्दायां स्वस्य मानवतायाः प्रतिबिम्बं च प्रतिज्ञायते स्म ।
चीनदेशे चलच्चित्र-उद्योगस्य भविष्यं हॉलीवुड्-मसि-मध्ये न पुनः उत्कीर्णं भवति अपितु एकस्य राष्ट्रस्य जीवन्तेन सह प्रफुल्लितं भवति यत् अन्ततः वैश्विक-मञ्चे स्वस्थानं दावान् करोति |. प्रत्येकस्य कथायाः प्रत्येकं चक्रं अस्य परिवर्तनस्य प्रमाणम् अस्ति; एकं मार्मिकं स्मारकं यत् वैश्विकमनोरञ्जनस्य परिवर्तनशीलज्वारस्य मध्ये अपि कथाकथनस्य हृदयं आत्मा च कदापि यथार्थतया न निष्कासितुं शक्यते।