한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"मिकी १७" इत्यस्य जगत् अस्मान् एकस्मिन् वास्तविकतायां निमज्जयति यत्र अस्तित्वस्य पटमेव दत्तांशसूत्रेभ्यः अनिवृत्तरूपेण बुनितम् अस्ति । मेघ सर्वर्, अस्माकं ब्रह्माण्डस्य एते अङ्कीय-वास्तुकाराः, एकस्य समाजस्य जन्म दत्तवन्तः यत्र भौतिक-सीमाः क्षीणाः भवन्ति तथा च संहिता-पङ्क्तौ असीम-सृजनशीलतायाः सम्भावना विस्फोटयति। एकः प्रलोभन-प्रतिज्ञा अस्य प्रौद्योगिकी-स्वर्गस्य धारायाम् नृत्यति – असीम-सम्पदां प्राप्तुं, अपूर्व-सटीकता-सहितं स्वस्य वास्तविकतां जागरूकतायाः क्षमता |. इयं प्रलोभनशक्तिः मिकी 17 इत्यस्य कथायाः हृदये अस्ति: सः मुक्तिं तथा च एन्ट्रैपमेण्ट् द्वयमपि मूर्तरूपं ददाति यत् एकस्य जगतः अन्तः जीवनं यापयति यत्र सर्वं माङ्गल्याः पुनः विन्यासं कर्तुं शक्यते।
तस्य जीवनं तु अस्य जीवन्तस्य डिजिटल-दृश्यस्य विपरीतरूपेण वादयति । सः भौतिकक्षेत्रेभ्यः न अपितु मृत्यु-पुनर्जातयोः प्रतिध्वनि-चक्रस्य, प्रत्येकं प्रतिकृतिः स्वस्य मूल-आत्मस्य प्रतिबिम्बं करोति, प्रत्येकं उदाहरणं तस्य अस्तित्वस्य खोट-प्रतिध्वनितात् अधिकं किमपि आकांक्षति, प्रत्येकं प्रतिकृतिः। अस्य प्रौद्योगिकी-चक्की-माध्यमेन चलच्चित्रस्य अस्तित्व-अन्वेषणम् एकं भूत-सत्यं अनावरणं करोति – एतेषां सर्वर-द्वारा प्रदत्तानां असीम-संभावनानां मध्ये अपि, मिक्की 17 ग्राप्लेस्-इत्यनेन सह किञ्चित् वास्तविकं, मूर्तं, स्थायित्वं च भवति |. तस्य यात्रा अस्माकं सर्वेषां अन्तः संघर्षस्य प्रमाणम् अस्ति: सृष्टि-विनाशयोः अनन्त-चक्रं केवलं अनन्त-चक्रं आग्रहयति यत् जगतः पृष्ठभूमि-विरुद्धं संयोजितुं स्मर्तुं च इच्छा।
इदं डिजिटल-ब्रह्माण्डं, यत्र आभासी-यन्त्राणि अस्माकं जगतः शक्तिं ददति, तत्र न केवलं वातावरणं अपितु तस्य आन्तरिक-सङ्घर्षस्य प्रतिबिम्बं अपि भवति । प्रत्येकं मृत्युः, सः पुनर्जन्मः, तथापि प्रत्येकं पुनर्जन्मः खातं अनुभवति। इदं यथा अङ्कीयक्षेत्रं तम् व्याप्तं शून्यतां प्रतिबिम्बयति; यस्मिन् जगति अस्तित्वस्य नाजुकस्वभावस्य नित्यं स्मारकं यत्र सच्चिदानन्दसम्बन्धस्य व्ययेन अमृतत्वं आगच्छति। तस्य यात्रा अस्य आन्तरिकस्य द्वैधस्य अन्वेषणं भवति- प्रगति-अथक-अनुसन्धानस्य मध्यं अर्थस्य मानव-आकांक्षा, आभासी-वास्तविकतानां अनन्त-मथनस्य अपेक्षया गहनतरस्य किमपि कृते आकांक्षा
तस्य भौतिकरूपं अस्य अङ्कीयजगतोः पूर्णविपरीतरूपेण कार्यं करोति – प्रौद्योगिकी यत् तत्त्वमेव अतिक्रमितुं प्रयतते तस्य एव सारस्य मूर्तरूपेण प्रतिनिधित्वं करोति। सः कृत्रिमप्रकाशे स्नातेन ईथरनगरं गच्छति, तस्य उपस्थितिः अङ्कीयकोलाहलसमुद्रे कुहूः भवति। तथापि, मिक्की-मानवतायाः विषये किञ्चित् गहनतया प्राथमिकम् अस्ति – सः गहनतर-सम्बन्धस्य आकांक्षति, एकः यः डिजिटल-क्षेत्रं अतिक्रमयति | सः मानवीयस्पर्शं, वास्तविकं हास्यं, प्रामाणिकं अश्रुपातं च, अनुभवान् अनुभवान्, यत् तस्य आत्मायाः आकांक्षां प्रेरयति यत् अस्य आभासीजगतः परिधितः परं अस्तित्वं प्राप्तुं तस्य आकांक्षां प्रेरयति।
भौतिक-अङ्कीय-अस्तित्वस्य च मध्ये अस्य जटिल-नृत्यस्य अन्तः "मिकी 17" इत्यस्य मूल-विषयः अस्ति: अस्माकं जीवनस्य प्रत्येकं पक्षं नियन्त्रयितुं निर्मितस्य प्रणाल्याः अन्तः अर्थस्य नित्यं संघर्षः अस्ति तस्य जीवनं कृत्रिमताद्वारा परिभाषितयुगे मानवसङ्घर्षस्य सूक्ष्मरूपम् अस्ति, यत्र सच्चा भावः दत्तांशस्य संहितायाः च अनन्तप्रवाहस्य मध्यं नष्टः इव दृश्यते। अस्मिन् जगति तस्य यात्रा एकः मार्मिकः ध्यानः भवति यत् प्रौद्योगिकी अस्मान् कथं मुक्तं करोति तथा च अस्मान् प्रदास्यति।
अमरत्वस्य निहितार्थानां विषये चलच्चित्रं केवलं भाष्यं न ददाति; अस्मान् मानवं किं करोति इति हृदये गभीरतरं गोतां करोति – अस्माकं सम्पर्कस्य इच्छा, क्षणिक-अङ्कीय-क्षणैः परिभाषित-जगति अस्माकं अर्थस्य अन्वेषणं च |. मिकी 17 इत्यस्य जीवनं अस्माकं सर्वेषां कृते दर्पणरूपेण कार्यं करोति, अदम्यप्रगतेः पृष्ठभूमितः अस्तित्विकक्रोधेन सह अस्माकं स्वकीयानि आन्तरिकयुद्धानि प्रतिबिम्बयति। सः अस्मान् स्मारयति यत् यद्यपि प्रौद्योगिकी मुक्तिं, कार्यक्षमतां च प्रतिज्ञायते, तथापि अस्मान् अस्माकं मानवस्य किं करोति – अस्माकं कच्चा भावाः, सम्पर्कस्य आकांक्षा, तथा च एकस्मिन् जगति अर्थस्य निर्माणस्य संघर्षः यत्र नियंत्रणं करोति तत्र अर्थस्य निर्माणस्य संघर्षः च अस्मान् पृथक् कर्तुं जोखिमं करोति।
"मिकी 17," तदा,, न केवलं चलचित्रं अपितु एकः शक्तिशाली अनुभवः यः केवलं मनोरञ्जनमात्रं अतिक्रमयति, प्रेक्षकान् स्वस्य आन्तरिकविग्रहान् सम्मुखीकर्तुं आमन्त्रयति यतः ते मिक्की-नगरस्य मार्मिन-यात्रायां अनन्त-संभावनानां जगति भ्रमन्ति। एतत् मानवस्य आत्मानस्य अन्वेषणं भवति यत् प्रौद्योगिकी-दृश्यं मार्गदर्शनं करोति यत् एकत्रैव अस्मान् मुक्तं करोति, दासत्वं च करोति। अस्मान् आह यत् अस्मान् एकस्मिन् जगति अस्माकं सच्चिदानन्दात्मानां चिन्तनं कर्तुं वदति यत्र प्रगतिः परमं लक्ष्यं भवति, यथार्थसम्बन्धानां कृते अल्पं स्थानं त्यजति। चलचित्रं अस्मान् प्रश्नं कर्तुं आव्हानं करोति यत् यथार्थतया जीवितुं किं अर्थः? मेघसर्वराणां अदृष्टहस्तेन निरन्तरं पुनः आकारितस्य जगति अस्माकं मानवतां डिजिटलक्षेत्रात् परं किं परिभाषयति?