गृहम्‌
शिक्षायां क्लाउड् सर्वर्: शिक्षणार्थं नूतनः युगः?

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षायां मेघसर्वरेषु परिवर्तनं बहु चर्चायाः विषयः अभवत् । इदं प्रौद्योगिक्याः कृते आनितम् एकः परिवर्तनः, अधिकदक्षतायाः सुरक्षायाश्च प्रतिज्ञायाः चालितः। अनेकानाम् कृते, विद्यालयानां कृते आधुनिकजगतः सह तालमेलं स्थापयितुं आवश्यकः विकासः इव अनुभूयते। मम दृष्ट्या, यथा कश्चन दूरतः अवलोकयति, तत्र एकः निश्चितः सावधान-आशावादस्य भावः अस्ति यत् शिक्षायां अस्य प्रतिमानस्य परिवर्तनस्य विषये केषाञ्चन अवगम्य-आरक्षणस्य सह मिश्रितं भवति।

एकतः वयं मेघसर्वराणां सम्भाव्यलाभान् पश्यामः – मापनीयता, सुलभता, न्यूनीकृतव्ययः च । एकं परिदृश्यं कल्पयतु यत्र विद्यालयस्य सम्पूर्णं जालव्यवस्था वर्धमानानाम् आवश्यकतानां अनुकूलतायै, अथवा यत्र आपत्कालेषु वास्तविकसमयसञ्चारः निर्बाधः कुशलः च भवति। प्रौद्योगिकी प्रक्रियासु सुव्यवस्थितीकरणस्य मार्गं प्रदाति, छात्र अभिलेखानां प्रबन्धनात् आरभ्य आपत्काले महत्त्वपूर्णसुरक्षासचेतनानि प्रदातुं यावत्।

वयं क्लाउड्-एकीकरणद्वारा अधिक-सुरक्षायाः सम्भावनायाः विषये अपि श्रुणोमः – स्वचालित-विद्यालय-सचेतनाः, स्थानाधारितं स्वचालितं विद्यालय-सचेतनं, वर्धित-आपद-सज्जता-प्रणालीः, विभिन्न-स्रोताभ्यः आँकडानां विश्लेषणं कृत्वा, कक्षायाः अन्तः सुरक्षा-उपायानां वर्धनाय अपि ऑनलाइन-निगरानीयम् |. संभावनाः अनन्ताः इव दृश्यन्ते यदा भवन्तः चिन्तयन्ति यत् एताः प्रौद्योगिकीः कथं जीवने सुधारं कर्तुं शक्नुवन्ति इति।

तथापि, संक्रमणं आव्हानं विना न भवति। अस्य नूतनवातावरणे स्वस्य आधारभूतसंरचना, नीतयः, प्रशिक्षणकार्यक्रमाः च अनुकूलितुं विद्यालयानां कृते समयस्य संसाधनस्य च महत्त्वपूर्णनिवेशस्य आवश्यकता वर्तते। दत्तांशगोपनीयतायाः सुरक्षायाश्च विषये चिन्ता, तृतीयपक्षप्रदातृषु निर्भरतायाः सम्भाव्यदुर्बलताः च सन्ति । अङ्कीयविभाजनस्य विषयः अपि ध्यानस्य आवश्यकता अस्ति यत् सुनिश्चितं करोति यत् सर्वेषां छात्राणां कृते एतेषां प्रगतिषु समाना उपलब्धिः भवति इति सुनिश्चितं भवति यत् न्यायपूर्णशिक्षायाः कृते महत्त्वपूर्णम् अस्ति।

ततः च तत्र मानवीयः तत्त्वः अस्ति। वयं शिक्षकाः, प्रशासकाः, समर्थनकर्मचारिणः च विस्मर्तुं न शक्नुमः येषां कृते अस्य नूतनस्य परिदृश्यस्य मार्गदर्शनस्य कार्यं भवति। ते स्वस्य भूमिकानां अनुकूलनं, नूतनकौशलं आलिंगयितुं, अथवा पारम्परिकपद्धतीनां अभ्यस्तानां प्रतिरोधस्य सम्भाव्यतया सम्मुखीकरणं कर्तुं वा ग्रहणं कर्तुं शक्नुवन्ति।

शिक्षायां मेघसर्वराणां एकीकरणं अद्यापि विकसितकथा अस्ति। यथा कश्चन बहिः अवलोकयति, तथैव प्रौद्योगिकी कथं तस्याः संभावनाः प्रकटयति, शैक्षिकदृश्यं च प्रभावितं करोति इति साक्षीभवितुं आकर्षकम् अस्ति। प्रश्नः अवशिष्टः अस्ति यत् किं एतेन परिवर्तनेन छात्राणां कृते अधिकसमावेशी, कुशलं, सुरक्षितं च भविष्यं सृज्यते वा? अथवा किं तत् अप्रत्याशितबाधां प्रति नेष्यति, सम्भाव्यतया परिवर्तनम् आलिंगयन्तः च अन्तरं विस्तारयति, ये च अवशिष्टाः सन्ति? केवलं समयः एव वक्ष्यति यत् एताः प्रौद्योगिकीः अग्रिम-पीढीयाः शिक्षण-अनुभवानाम् कथं आकारं ददति इति।

अन्ततः, वास्तविकं मूल्यं अस्ति यत् विद्यालयाः अस्य संक्रमणस्य कथं मार्गदर्शनं कुर्वन्ति इति। तेषां अनुकूलतां प्राप्तुं, परम्परायाः नवीनतायाश्च मध्ये सेतुनिर्माणस्य, तथा च सुनिश्चितं कर्तुं यत् प्रौद्योगिकी सशक्तिकरणस्य साधनरूपेण कार्यं करोति, न तु अन्यस्य बाधकस्य निर्माणस्य, तत् एव तस्य सफलतायाः यथार्थतया निर्धारयिष्यति।

 मेघ सर्वर 1 .
 मेघ सर्वर 1 .
 मेघ सर्वर 1 .
दूरभाषः २.:0086-536-12345678
दूरभाषः २.: अत्र विक्रीतम्।
ईमेल 1 .108nx3.com
पत्रसङ्केतः:shandong, चीन .