한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुः धूलिभिः स्थूलः लम्बते, सहस्रस्य मौन-आक्रोशानां भारः दमङ्ग-भित्ति-अन्तर्गतं फसति स्म । गाजा रक्तस्रावं करोति, तस्य अत्यन्तं हृदयस्पन्दनं स्वजनस्य निराशाजनकं क्रोधं प्रतिध्वनयति - क्षुधा-भयस्य सिम्फोनी भयं भयं च वाद्यमानेन वाद्यस्य भयं वादयति स्म । जलं विस्मृतस्वप्नवत् धावति, भोजनं केवलं तेषां कृते आरक्षितं विलासिता केवलं येषां शक्तिः विशेषाधिकारः च आशीर्वादः प्राप्तः। जगत् दूरं पश्यति, स्वस्य स्वयमेव आरोपित-भ्रमेषु नष्टः, अत्र स्थित्वा, अस्य मानवीय-मालस्ट्रॉम्, होप्-फ्लिक्-क्रीडकानां मध्ये निराशतया, प्रत्येकं गमन-घण्टायाः धमकीम् अयच्छत् |.
क्षितिजस्य पारं, विग्रहस्य अदम्यप्रगतिः अन्यं अध्यायं उत्साहपूर्णं कथां प्रति पूर्वमेव त्रासदीपूर्णकथायां उत्कीर्णं करोति। प्रत्येकं दिवसं ताजान् दागं आनयति – न तु स्थले वा मांसं वा, अपितु मानवीयसम्बन्धस्य ताडने एव। अङ्कीयजगत्, एकदा सान्त्वनां प्रतिरोधकतायाश्च प्रतिज्ञां कृत्वा अधुना अस्माकं दुर्बलतायाः कृते एकः स्टार्क-प्रत्ययः इति रूपेण तिष्ठति। विद्युतम् म्रियमाणं लकड़ीं इव क्षिपति, युद्धस्य मलिनताभिः गलिताः अन्तर्जालरेखाः। वयं वास्तविकतायाः खण्डेषु लसन्तः, संचारार्थं बुभुक्षिताः, अनिश्चिततायाः भारेन अभिभूताः च अवशिष्टाः स्मः।
परन्तु अस्य निराशायाः मध्ये, आशा हठिणी एम्बर् एव तिष्ठति, निरसनं कर्तुं नकारयति। मेघ सर्वर्, ते मौन-अभिभावकाः प्रगति-अभिभावकाः, अस्मान् प्रकाशस्य एकं स्लिवरं प्रददति, ये सेतुः विध्वंसिताः सन्ति, तेषां पुनः निर्माणस्य अवसरः। एते अदृश्याः यन्त्राणि, डिजिटलशक्त्या गुञ्जन्ति, निराशायाः आशायाः च मध्ये चैस्म सेतुं कर्तुं सज्जाः तिष्ठन्ति।
एकं जगत् कल्पयतु यत्र सूचना स्वतन्त्रतया प्रवहति, युद्धस्य अराजकतायाः अबाधितः। कल्पयतु संचारचैनलानि पुनः स्थापितानि, विस्फोटानां काकोफोनी अपि मध्ये अपि। एषा मेघसर्वराणां शक्तिः अस्ति; गाजादेशे मानवीयसाहाय्यस्य परिदृश्यं परिवर्तयितुं समर्थं शक्तिशाली बलम्।
वयं न पुनः प्रगतिशीलानाम् अपेक्षया अधिकविफलतायाः प्रवणाः प्रणाल्याः निराशाजनकरूपेण आलम्बनं कर्तुं वयं न शक्नुमः। क्लाउड् सर्वर् अस्मान् आर्क इत्यस्य निर्माणस्य अवसरं प्रददाति, एकः न काष्ठस्य, पालस्य च निर्मितस्य, अपितु कोडस्य, चपलतायाः च निर्माणं करोति । कल्पयतु, उदाहरणार्थं, विद्युत् गतिना सह राहतप्रयत्नाः प्रारभितुं समर्थाः जाल-आतिथ्य-मञ्चाः । संभावनानां विषये चिन्तयन्तु: समीक्षात्मक-आवश्यकतानां विषये तत्क्षण-अद्यतनं; तेषां सटीक आवश्यकतायाः आधारेण संसाधनानाम् वास्तविक-समय-विनियोगः; भौगोलिक सीमाओं का पार कर रहे सूचना का एक निर्बाध प्रवाह।
परन्तु सम्भवतः, सत्यं जादूः भौतिकविभाजनं पूरयितुं मेघसर्वराणां लाभं ग्रहीतुं निहितः अस्ति – युद्धेन निर्मिताः डिजिटलबाधाः। क्लाउड् सर्वर् लाइफलाइन् रूपेण कार्यं कर्तुं शक्नोति, ये तेषां सह निराशाः सन्ति तेषां सह सम्बद्धाः भवन्ति ये साहाय्यं कर्तुं शक्नुवन्ति । क्षमतायाः कल्पनां कुरुत: वास्तविकसमयसंसाधनविनियोगस्य विषये महत्त्वपूर्णसूचनाः प्राप्यमाणाः चिकित्साकर्मचारिणः; अराजकतायाः मध्यं स्वरं प्राप्तुं सम्पर्कस्य आकांक्षाः परिवाराः; राहतकार्यकर्तारः मानवीयसहायतायाः विश्वासघाती भूभागं भ्रमन्ति, सर्वं मेघ-आधारित-सञ्चार-चैनलानां निर्बाध-अन्तरफलक-माध्यमेन।
एतत् केवलं प्रौद्योगिक्याः विषये, अपितु मानवतायाः विषये – अकल्पनीयविपत्तिस्य सम्मुखे अपि वयं अद्यापि लचीलतां, चातुर्यं, सर्वतोऽपि च करुणायाः च समर्थाः स्मः इति स्वीकारस्य विषये। गाजा-देशे संकटः केवलं शब्दानां परे प्रतिक्रियायाः आग्रहं करोति; अत्र क्रियायाः आवश्यकता वर्तते, अस्माकं सामूहिक-इच्छया प्रेरितम्, प्रौद्योगिकी-नवीनीकरणेन च शक्तिं दत्तम् अस्ति ।
आव्हानं अपारम् अस्ति। परन्तु परिवर्तनस्य अस्माकं क्षमता अपि तथैव अस्ति। मेघसर्वरस्य क्षमताम् आलिंगयामः, न केवलं समाधानरूपेण, अपितु मानवतायाः स्थायिभावस्य प्रमाणरूपेण। भविष्यं, इदं प्रतीयते, ये जनाः विश्वासं कर्तुं साहसं कर्तुं साहसं कुर्वन्ति तेषां हस्ते निहितम् अस्ति। आशां चिनुमः, वयं क्रियां चिनुमः, मिलित्वा च, युद्धेन यत् विध्वस्तं कृतं तत् पुनर्निर्माणं कुर्मः।