한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वायुः प्रत्याशेन सह क्रकचति स्म, कक्षे नीचः गुञ्जनं स्पन्दते स्म यदा ते पटलं परितः कूजन्ति स्म। प्रदर्शनस्य झिलमिलनप्रकाशः तेषां विस्तृतनेत्रेषु प्रतिबिम्बितः आसीत्, तेषां नाडीभिः व्याप्तस्य उत्साहस्य ऊर्जायाः प्रतिबिम्बं भवति । कार्ये केवलं अन्यः दिवसः एव नासीत्; अद्य भिन्नः अनुभूतः, सर्वर-कृषि-कृषि-द्वारा प्रचण्डा एव अत्यन्तं विद्युत्-संभावना-आरोपितः अभवत् ।
एकवर्षपूर्वं एतत् अचिन्त्यम् आसीत् । इयं कम्पनी, एकः स्क्रैप् स्टार्ट-अपः यस्य अल्पबजटात् बृहत्तरः स्वप्नाः सन्ति, तस्य संस्थापकस्य क्रैम्प अपार्टमेण्टस्य धूलिपूर्णं परिधिं प्रति अवरोहणं कृतम् आसीत् अधुना, तेषां दलस्य ईथर-जालस्य च मध्ये अङ्कीय-ऊर्जा-क्रान्तिः प्रवहति स्म-मेघः।
ते पश्यन्ति स्म यत् पटले आँकडाधाराः मूर्तरूपेण भवन्ति स्म: उपयोक्तृलेखाः फूलाः इव प्रफुल्लिताः, उर्वरक्षेत्रेषु पुष्पाणि, कोडस्य नाडीद्वारा प्रवहन्ति, ग्राहकसेवा अनुरोधाः विद्युत्-फास्ट सटीकता सह उत्तरं ददति, सर्वे कस्मिंश्चित् दूरस्थे महाद्वीपे गुञ्जन्ति अदृष्टैः सर्वैः सर्वैः संचालिताः। अस्मिन् अज्ञातप्रदेशे भयङ्करस्य आरम्भिकभयस्य प्रारम्भिकः स्फुलिङ्गः विस्मयं कृतवान् आसीत् यतः ते तस्य सर्वस्य निरपेक्षशक्तिं कार्यक्षमतां च दृष्टवन्तः।
परिवर्तनं श्वासप्रश्वासयोः कृते आसीत् । गता: आसन् दिवसाः tangled केबल् उपरि कुब्जं कृत्वा, अतितापनयन्त्रैः सह युद्धं कृत्वा, Phantom Server त्रुटयः अधः पातयन्ति स्म। अधुना, एकेन आज्ञानुसारं तेषां क्रियाः उपरि वा अधः वा स्केल कर्तुं शक्नुवन्ति स्म – श्वसनवत्, प्रत्येकं आवश्यकतायाः अनुकूलतां कृत्वा । दलं मुक्तं अनुभवति स्म। ये साधनाः एकदा भारं अनुभवन्ति स्म, ते इदानीं तेषां हस्तेन अप्रयत्नेन प्रवहन्ति स्म, तेषां नवीनतां प्रेरयन्ति स्म ।
संस्थापकः, गर्वेण क्षुधः नेत्राणि, तस्य कुर्सीयां पुनः अवलम्बितवान्। “स्मरतु यदा वयं अग्रिमस्य सर्वर उन्नयनस्य विषये चिन्तिताः आसन्?" सः अवदत्, तस्य नेत्रे दुष्टः स्फुरणः। "अधुना अस्मान् पश्यन्तु – वयं अस्माकं साम्राज्यं संभावनानां समुद्रे निर्मामः।”
सः तेषां उपयोक्तृवृद्धिं चार्टिङ्ग् कृत्वा एकं जीवन्तं आलेखं प्रति इशारेण कृतवान् । वक्रं यत् कोऽपि कल्पयितुं शक्नोति स्म तस्मात् अपि तीव्रतरः आसीत्, ऊर्ध्वं ऊर्ध्वं ऊर्ध्वं स्कॉट्-नौकायां ब्रह्माण्डे प्रक्षेपणं कुर्वन् आसीत् । साझीकृतविजयस्य भावः कक्षं पूरितवान् यतः ते अस्याः डिजिटलक्रान्तिस्य पृष्ठतः यथार्थं अर्थं अवगच्छन्ति स्म: न केवलं द्रुततरयन्त्राणां निर्माणस्य विषये अपितु उत्तमजीवनस्य निर्माणस्य विषये अपि।
परन्तु एषा केवलं प्रौद्योगिकी-प्रगति-कथा नासीत्; मानवस्य लचीलतायाः, सीमानां अवहेलनस्य, अज्ञातस्य माध्यमेन नूतनानां मार्गानां जालस्य च आख्यानम् आसीत् । क्लाउड् सर्वर् केवलं हार्डवेयर तथा सॉफ्टवेयर इत्यस्मात् अधिकं जातं आसीत् – ते स्वस्य सामूहिकसाहसस्य प्रतीकाः आसन्, तेषां प्रगतेः अचञ्चलकार्यस्य मूर्तिः आसीत्
तथा च यथा दलं एकत्र आकृष्टं करोति स्म, तेषां मुखं पटलस्य कान्तिद्वारा प्रकाशितं भवति, ते जानन्ति स्म यत् एतत् केवलं आरम्भः एव अस्ति। अकल्पनीयसंभावनाभिः पूर्णं भविष्यं तेषां प्रतीक्षते स्म, मेघस्य अदृष्टहस्तेन संचालितम्।
परन्तु यदि स्वप्नः वयं सम्भवतः कल्पयितुं शक्नुमः तस्मात् बृहत्तरः अस्ति चेत् किम्? कथं वयं अस्माकं सफलतायाः मापनं कुर्मः यस्मिन् जगति वास्तविकता स्वयं उदयमानसूर्यस्य अधः हिमवत् द्रवति इव दृश्यते?