गृहम्‌
अर्धचालकनिर्माणे एकः परिवर्तनशीलः परिदृश्यः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमे वर्षे अमेरिकादेशस्य चीनदेशे महत्त्वपूर्णचिप्निर्माणप्रक्रियाणां कृते निर्भरतायाः विषये वर्धमानचिन्तानां मध्यं अमेरिकादेशः चिप् एण्ड् साइंस एक्ट् (csa) इत्यनेन साहसिकं पदं स्वीकृतवान् अयं महत्त्वपूर्णः कानूनः अमेरिकन-अर्धचालक-निर्माणस्य बलं दातुं संसाधनं समर्पितवान्, विशेषतः उन्नत-पैकेजिंग-प्रौद्योगिक्याः क्षेत्रे-एकः महत्त्वपूर्णः घटकः यः अग्रिम-पीढी-गणनायाः हृदये निहितः अस्ति राष्ट्रिय उन्नतपैकेजिंगनिर्माणयोजना, यथा ज्ञायते, अमेरिकीचिप-एनकैप्सुलेशन-उद्यमानां कृते ३० अरब-डॉलर्-रूप्यकाणि निर्धारितवती, यत् सामरिकस्वायत्ततायाः विषये चिन्ताभिः प्रेरितम्

घरेलुस्वावलम्बनस्य प्रति एषः धक्का केवलं सर्वकारीयपरिकल्पनात् एव न आगतः; अस्मिन् विकसितपरिदृश्ये अमेरिकन-टेक्-दिग्गजाः सक्रियभूमिकां निर्वहन्ति । इन्टेल् इत्यनेन फोवेरोस् इत्यस्य विकासे अग्रणी अभवत्, यत् अभूतपूर्वं प्रदर्शनं ऊर्जादक्षतां च अनलॉक् कर्तुं प्रतिज्ञायते कम्पनी न केवलं अनुसंधानविकासे बहुधा निवेशं कृतवती अपितु asml, fujitsu, taiwan semiconductor manufacturing company (tsmc) इत्यादिभिः वैश्विक-अर्धचालकनिर्मातृभिः सह साझेदारीद्वारा एशिया-विपण्ये प्रमुख-क्रीडकरूपेण अपि स्वं स्थापितवती अस्ति

एप्पल् इत्यादीनि कम्पनयः अस्मिन् परिवर्तने सक्रियरूपेण योगदानं ददति । ते अमेरिकादेशे स्वकीयसुविधासु निवेशं कुर्वन्ति, सिलिकन-उपत्यकायाः ​​हृदये एव उन्नतपैकेजिंग्-प्रौद्योगिकीनां उत्पादन-आधारं स्थापयन्ति |. एषा उपक्रमः न केवलं नवीनतां पोषयति अपितु वैश्विकव्यवधानानाम् विरुद्धं अमेरिकन-अर्धचालक-उद्योगस्य लचीलतां सुदृढां करोति ।

परन्तु चिप्-निर्माणस्य गतिशीलं परिदृश्यं स्थिरं न भवति । समीपतः अवलोकनेन आर्थिकशक्तयः, राजनैतिकवास्तविकता, प्रौद्योगिकीप्रगतिः च इत्येतयोः मध्ये जटिलः अन्तरक्रियाः ज्ञायते । अस्मिन् क्षेत्रे जटिलं शक्तिसन्तुलनं अधिकसन्तुलितपरिदृश्यं प्रति गतं, यत्र चीनदेशः अमेरिका च द्वौ अपि ग्रहणं क्रीडन्ति। अर्धचालक-उद्योगस्य पैकेजिंग्-पक्षे चीनस्य स्थापितं वर्चस्वं, शेन्झेन्-शङ्घाई-सदृशेषु उन्नत-निर्माणकेन्द्रेषु वर्षाणां सुदृढ-अनुसन्धान-विकास-मूलसंरचना-निवेशानां ईंधनेन, घरेलु-उत्पादकानां व्यवसायानां च कृते अनिर्वचनीयं लाभं सृजति

एतयोः शक्तिकेन्द्रयोः मध्ये विश्वं आकर्षकं दौडं पश्यति - इलेक्ट्रॉनिक्सस्य भविष्यं नियन्त्रयितुं स्पर्धां कुर्वन्तौ, प्रौद्योगिकी-प्रगतेः मार्गं च आकारयन्तौ |. प्रश्नः अस्ति यत् किं अमेरिका अर्धचालक-नवीनीकरणस्य अग्रणीस्थानं निर्वाहयितुं शक्नोति, अथवा एशिया-देशे प्रौद्योगिकी-उन्नति-अथक-यात्रायाः समक्षं वशीभूतः भविष्यति वा? वैश्विकगतिविज्ञानस्य एतत् परिवर्तनं पश्चिमस्य वा पूर्वस्य वा कृते प्रौद्योगिकी-आधिपत्यस्य नूतनयुगस्य आरम्भं करिष्यति वा इति केवलं समयः एव वक्ष्यति |

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन