गृहम्‌
ठोस-अवस्था-बैटरी-उत्थानम् : प्रौद्योगिक्याः भविष्यस्य चालनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिखरसम्मेलनस्य समीपतः अवलोकनेन ज्ञायते यत् ठोस-अवस्था-बैटरी एकः एकरूपः सत्ता नास्ति अपितु विभिन्ननिर्मातृभिः शोधसंस्थाभिः च चालितः विकसितः परिदृश्यः अस्ति वयं मुख्यद्वयं दिशं पश्यामः: "पूर्ण" ठोस-अवस्था (सर्व-ठोस-अवस्था इति अपि ज्ञायते) बैटरी तथा च ठोस-अवस्था-द्रव-विद्युत्-विलेय-मिश्रणस्य उपयोगेन संकर-पद्धतिः

欧阳明高院士工作站 इत्यादिभिः कम्पनीभिः समर्थिताः पूर्णघन-अवस्था-बैटरीः अभूतपूर्वदक्षतां सुरक्षां च प्रतिज्ञां कुर्वन्ति । एतेषु प्रौद्योगिकीषु पारम्परिकद्रवविद्युत्विलेयस्य स्थाने ठोस अवस्थाघटकैः पूर्णतया प्रतिस्थापनं भवति । एतेन अधिकं ऊर्जाघनत्वं, ज्वलनशीलतायाः खतराणां उन्मूलनद्वारा उन्नतसुरक्षा, द्रुततरं चार्जिंगक्षमता च भवति । वर्तमानकाले २०२६-२०३० यावत् सामूहिकं उत्पादनं प्राप्तुं ध्यानं दत्तम् अस्ति ।

अपरपक्षे "संकर" समाधानं आंशिकरूपेण ठोस-अवस्था-बैटरी-पारम्परिक-द्रव-विद्युत्-विलेयकं च एकीकृत्य स्थापयति । अस्य दृष्टिकोणस्य उद्देश्यं अधिकक्रमिकसंक्रमणार्थं द्वयोः प्रौद्योगिकीयोः लाभस्य लाभः भवति । यथा, डोङ्गफेङ्ग् समूहः, टेस्ला इत्यादयः कम्पनयः उन्नतप्रदर्शनलक्षणयुक्तानि तृतीयपीढीयाः संकरबैटरीविकासं कुर्वन्ति ।

अनुप्रयोगस्य परिदृश्यं समानरूपेण विविधम् अस्ति । विद्युत्विमानाः, स्वायत्तवाहनानि, अन्तरिक्ष-अन्वेषणम् अपि सर्वे ठोस-अवस्थायाः बैटरी-क्षमताम् पश्यन्ति । उदाहरणार्थं चीनीयनिर्माता wovie longkong इत्यनेन नगरीयवायुगतिशीलतायाः कृते मानवसञ्चालितं evtol विकसितं यत् संकरठोसस्थितिबैटरी इत्यस्य उपयोगः भवति । कम्पनीयाः पायलट् कार्यक्रमस्य अनन्तरं २०२५ तमे वर्षे व्यावसायिकनियोजनं भविष्यति ।

अपि च, एतेषां बैटरीभिः प्रदत्तस्य ऊर्जाघनत्वस्य वर्धनस्य लाभं रोबोटिक्स्, स्वचालनं च कर्तुं सज्जाः सन्ति । यथा, टेस्ला इत्यस्य ऑप्टिमस् मानवरूपी रोबोट् बहुधा पुनः चार्जिंग् इत्यस्य आवश्यकतां विना दीर्घकालं यावत् कार्यं कर्तुं क्षमतायाः कारणेन प्रभावशालिनः क्षमताः प्रदर्शयति भविष्ये रोबोट्-मञ्चेषु एतादृशानां जटिलकार्यस्य शक्तिं दातुं ठोस-अवस्थायाः बैटरी महत्त्वपूर्णाः सन्ति ।

ठोस-अवस्था-बैटरी-प्रति परिवर्तनं केवलं प्रौद्योगिक्याः विषये एव नास्ति; स्थायित्वस्य कार्यक्षमतायाः च इच्छायाः चालिता क्रान्तिः अस्ति। यथा यथा एताः प्रौद्योगिकीनां विकासः निरन्तरं भवति तथा तथा ते निःसंदेहं वयं ऊर्जायाः सह अन्तरक्रियायाः मार्गं पुनः आकारयिष्यन्ति तथा च उद्योगेषु नवीनतां चालयिष्यन्ति, येन उज्ज्वलतरं स्थायित्वं च भविष्यं प्रतिज्ञायते |.

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन