गृहम्‌
मोटरवाहनखुदराविक्रयस्य नवीनः परिदृश्यः : परिवर्तनशीलज्वारानाम् मार्गदर्शनम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहनविक्रेतृणां कृते अयं संक्रमणः अवसरान् कष्टानि च उपस्थापयति । भविष्यं अनिश्चितं वर्तते चेदपि सामरिक-अनुकूलनस्य आवश्यकता अनिर्वचनीयम् अस्ति । एतेषां परिवर्तनानां गहनतया अवगमनं कारविक्रयस्य विकसितपरिदृश्ये विक्रेतृसंस्थानां कृते महत्त्वपूर्णा अस्ति ।

सहयोगात्मकपुनर्गठनस्य आवश्यकता : १.

उद्योगस्य अन्तः एकः सामान्यः सम्झौता अस्ति यत् प्रत्यक्षविक्रयप्रतिरूपमेव कारव्यापारिणां जटिलचुनौत्यं सम्बोधयितुं न शक्नोति । अस्मिन् परिवर्तने सहकारिदृष्टिकोणस्य आवश्यकता वर्तते, निर्मातृभ्यः विक्रेतृभ्यः च एकत्र एतत् संक्रमणं नेविगेट् कर्तुं आग्रहः भवति । * २. निर्मातारः - समर्थनस्य महत्त्वपूर्णा भूमिका : १. विक्रेतारः डीलरशिप-दबावस्य न्यूनीकरणे दीर्घकालीन-स्थायित्वं च पोषयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । एतत् पारदर्शकमूल्यनिर्धारणरणनीतीनां माध्यमेन प्राप्तुं शक्यते ये निष्पक्षबाजारप्रतिस्पर्धां प्रोत्साहयन्ति तथा च स्वस्थविक्रेतामार्जिनं सुलभं कुर्वन्ति। यथा, bmw इत्यस्य हाले "मात्रा न्यूनीकर्तुं, मूल्यं निर्वाहयतु" इति उपक्रमः आशाजनकं प्रारम्भिकं परिणामं दर्शयति ।
* विक्रेता - अनुकूलनशीलता आलिंगन : १. विक्रेतारः परिवर्तनं आलिंगयितुं विकसितग्राहकपरिदृश्यस्य अनुकूलतां च अवश्यं कुर्वन्ति। अस्मिन् व्यावसायिकप्रतिरूपे रणनीतिकपरिवर्तनं भवति, यत्र केवलं नूतनकारविक्रयणस्य उपरि निर्भरतां न कृत्वा विविधग्राहकानाम् आवश्यकतानां पूर्तये विशेषसेवासु ध्यानं दत्तं भवति, यथा विक्रयपश्चात्सेवा तथा मरम्मतसुविधाः।

विक्रयोत्तरसेवायां उदयमानाः अवसराः : १.

यद्यपि पारम्परिकप्रत्यक्षविक्रयप्रतिमानानाम् अग्रेवायुः सम्मुखीभवति तथापि वृद्धेः सम्भावना विक्रयपश्चात्सेवायां वर्तते । अयं डोमेनः वाहनविक्रयणात् परं स्वसेवाविस्तारस्य अवसरैः सह पक्वः अस्ति ।

  • सेवानां व्याप्तेः विस्तारः : १. विक्रेतारः पूर्वमेव "शरीरस्य दुकानम्" इत्यादीनां नूतनानां मार्गानाम् अन्वेषणं आरब्धवन्तः, तथा च कारविवरणसेवाः, व्यापकदर्शकानां पूर्तये विशेषतांत्रिकविशेषज्ञतायाः लाभं लभन्ते
  • स्थायिभविष्यस्य निर्माणम् : १. विक्रयोत्तरसेवायां ध्यानं दत्त्वा विक्रेतारः एकं लचीलं व्यापारप्रतिरूपं निर्मातुं शक्नुवन्ति यत् ग्राहकानाम् कृते निरन्तरं मूल्यं प्रदाति, उतार-चढाव-विपण्य-स्थितेः सम्मुखे अपि

अस्याः विकसितप्रवृत्तेः आकर्षकं उदाहरणं चीनीयविपण्यं तिष्ठति । देशे ४ कोटिभ्यः अधिकानि वाहनानि सन्ति तथा च वृद्धजनसंख्या विश्वसनीयविक्रयोत्तरसेवानां माङ्गं अधिकं चालयति । एतेन विक्रेतृभ्यः उदयमानानाम् आवश्यकतानां लाभं ग्रहीतुं पर्याप्तः अवसरः उपस्थाप्यते ।

सामरिकदृष्ट्या अनिश्चिततां नेविगेट् करणं : १.स्पष्टं यत् वाहन-उद्योगः महत्त्वपूर्णं संक्रमणं प्राप्नोति, तथा च विक्रेतारः परिवर्तनं आलिंगयितुं गतिशील-विपण्य-परिदृश्यस्य अनुकूलतां च अवश्यं कुर्वन्ति |.

अस्य परिवर्तनस्य सम्मुखे विक्रेतारः नवीनतां आलिंग्य असाधारणग्राहकसेवाम् प्रदातुं स्वसमुदायेषु अग्रणीरूपेण उद्भवितुं शक्नुवन्ति। अग्रे-चिन्तन-पद्धत्या ते चीन-देशे ततः परं च चालकानां विकसित-आवश्यकतानां पूर्तये सज्जाः तिष्ठन्ति ।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन