गृहम्‌
युद्धस्य सर्वव्यापी स्वादः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उदाहरणार्थं द्वितीयविश्वयुद्धे अमेरिकनसैनिकः स्वस्य राशनपुटं चिमत् इति प्रतिष्ठितं चित्रं गृह्यताम् । अस्माकं सामूहिकस्मृतौ उत्कीर्णः अयं परिचितः दृश्यः केवलं विषादपूर्णस्य स्नैपशॉट् इत्यस्मात् अधिकः अस्ति; अस्मान् एकस्य जगतः खिडकीं प्रददाति यत्र पोषणमेव युद्धक्षेत्रस्य रणनीतिः अभवत् । न केवलं जीवितस्य विषयः; मनोबलं निर्वाहयितुम्, विजयं चालयति इति मानवयन्त्रं स्थापयितुं च विषयः अस्ति।

द्वितीयविश्वयुद्धे जर्मनीदेशिनः अपि भिन्नाः न आसन् । हिटलरस्य नेतृत्वे जर्मनीदेशः स्वसैनिकानाम् अनिवारणीयमिव मित्रबलस्य विरुद्धं अपाङ्गयुद्धप्रयासस्य सामनां कुर्वन्तः अपि दृढं पोषणं दातुं लक्ष्यं कृतवान् अनेकमोर्चेषु जीवितस्य युद्धे अन्नं रणनीतिकं शस्त्रं जातम् । युद्धस्य स्वरूपमेव प्रायः अस्मान् प्रश्नं कर्तुं प्रेरयति यत् एतत् किमर्थम् अस्ति – अस्माकं किमर्थम् अस्य आवश्यकता अस्ति ?

उत्तरं व्यावहारिकतायाः मानवमनोविज्ञानस्य च सुकुमारसन्तुलने अस्ति, यत्र भावनाः तर्केन सह संघर्षं कुर्वन्ति । भोजनं केवलं इन्धनं न भवति; तत् तादात्म्यस्य, आरामस्य, राष्ट्रगौरवस्य अपि स्रोतः अस्ति। एतत् एकतां, मित्रतां च पोषयति, विग्रहस्य क्रूरवास्तविकताम् अतिक्रम्य साझां अनुभवं प्रदाति ।

जर्मनीदेशिनः सैन्यप्रभुत्वस्य अचलतया अनुसरणं कुर्वन्तः स्वसैनिकानाम् सफलतां प्रेरयितुं भोजनं महत्त्वपूर्णं तत्त्वं दृष्टवन्तः । अग्रपङ्क्तौ तेषां सामना भयङ्कर-आव्हानानां सम्मुखीभवति स्म, तथापि तेषां अदम्य-आधिपत्य-युद्धं स्थापयितुं, इन्धनं दातुं च पोषण-क्षमतायाः अन्तः या शक्तिः वर्तते, तस्याः विषये अपि ते तीक्ष्णतया अवगताः आसन् तेषां राशनस्य गुणवत्ता प्रत्यक्षतया तेषां सैनिकानाम् बलं मनोबलं च प्रभावितं करोति इति ते अवगच्छन् ।

युद्धकाले राशनवितरणव्यवस्थायाः प्रभावः न केवलं युद्धे अपितु जर्मनसमाजस्य सामाजिकताने अपि अनुभूयते स्म । भोजनस्य साझेदारी-क्रिया एव एकं शक्तिशाली प्रतीकं जातम्, यत् बृहत्तरसमुदायस्य अन्तः व्यक्तिनां परस्परसम्बद्धतां प्रकाशयति स्म, व्यक्तिगतसङ्घर्षान् अतिक्रम्य साझीकृत-उद्देश्यस्य एकतायाः च भावः सृजति स्म

संसाधनविनियोगस्य एषः उपायः केवलं जीवितस्य विषये एव नास्ति; इदं समाजं किं दृढं करोति इति गहनतया निहितस्य सांस्कृतिकस्य अवगमनस्य अभिव्यक्तिः अस्ति: एकः समाजः यत्र भोजनं जनान् संयोजयति, शारीरिकरूपेण ईंधनं ददाति, भावनात्मकरूपेण च एकीकरोति। जर्मनीदेशिनः पोषणस्य सामर्थ्यं शस्त्ररूपेण विश्वसन्ति स्म, ते च तत् विलक्षणकौशलेन प्रयुञ्जते स्म ।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन