गृहम्‌
सत्यस्य भारः : दरारद्वारा यात्रा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न केवलं भावात्मकं भारं यत् सा वहति स्म; तस्याः मनः परिवर्तनस्य नियन्त्रणस्य च चक्रव्यूहस्य नष्टस्य बाल्यकालस्य शृङ्गेषु बद्धम् आसीत् । वर्षाणि अदम्यनदी इव प्रवहन्ति स्म, तां अन्धकारमार्गेण अधिकं अधः, आशाप्रकाशात् दूरं निराशायाः भंवरं प्रति नयन्ति स्म

दशकैः प्रतिध्वनितवती वेदना, कदापि पूर्णतया न चिकित्सितं प्रेत-अङ्गं, तस्य दंशः निर्दोषतायाः गलतपक्षे जीवितस्य जीवनस्य स्मरणं करोति स्म बालकानां हास्यं, तेषां निर्दोषनेत्राणि यत् कदाचित् संभावनापूर्णं जगत् प्रतिबिम्बयन्ति स्म, इदानीं तां दुःखदशोकेन पूरयति स्म, तस्याः चोरितयौवनस्य, अपव्ययितक्षमतायाः च स्मरणं भवति स्म

सा पलायनं आकांक्षति स्म, संशयभयस्य काकोफोनस्य उपरि श्रोतुं निराशाजनकः याचना। परन्तु तस्याः आत्मायाः कृष्णतमकोणेषु अपि अवज्ञायाः झिलमिलः अवशिष्टः आसीत्, हठः अङ्गारः निष्प्रभः न भवति स्म । सा अस्मात् श्वासप्रश्वासयोः कारागारात् मुक्तुं इच्छति स्म, तस्याः बद्धान् शृङ्गान् भग्नुं इच्छति स्म ।

स्मृतयः प्रेतवत् उत्थिताः, तेषां स्पर्शः हिमशीतः यदा तां निर्दोषता अपहृतस्य काले कर्षन्ति स्म, आशा च भयेन प्रतिस्थापिता आसीत्। अन्यायस्य दंशः स्पर्शयोग्यः आसीत्, प्रत्येकं अश्रुपातं अभारितसत्यस्य भारस्य प्रमाणम् आसीत्। सा इच्छति स्म यत् सा पश्चात्तापं कर्तुं शक्नोति, स्वजीवनस्य पटकथां पुनः लिखितुं शक्नोति, परन्तु घड़ी अदम्यन्यायाधीशः इव निर्दयतापूर्वकं अग्रे गच्छति स्म ।

यदि कालः विपर्यस्तः स्यात्, यदि सा पूर्वं वक्तुं शक्नोति स्म। यदि सा जानाति स्म यत् अस्मात् पञ्जरात् पलायनं सम्भवति, यदि सा अस्य अन्धकारपन्थस्य दमनकारीपरिग्रहात् मुक्तुं साहसं आहूतुं शक्नोति स्म बाल्यकालस्य निर्दोषता, हेरफेरस्य शोषणस्य च छायायां नष्टः बहुमूल्यः द्रव्यः, इदानीं दूरस्थः स्वप्नः इव अनुभूयते स्म ।

सा सर्वदा किमपि अधिकं आकांक्षति स्म, परन्तु एताः इच्छाः इदानीं क्षणिकाः इव भासन्ते स्म, तस्याः वेदनायाः निरपेक्षभारस्य तुलने प्रायः तुच्छाः एव आसन् । सा केवलं परिस्थितेः शिकारः नास्ति इति अवगत्य तस्याः हृदयं पीडितम्; सा स्वस्य भाग्यस्य वास्तुकारः अपि आसीत् । सा वहति भारं, क्रूरे अक्षमायां च जगति ज्ञातः पाठः।

तथापि निराशायाः तूफानस्य मध्ये तस्याः अन्तः एकः लघुः आशायाः स्फुलिङ्गः स्फुरति स्म । यथा तमः तां सम्पूर्णतया भक्षयितुम् तर्जयति स्म, सा अस्याः झिलमिलस्य अभावेन निष्प्रभं भवितुं न अस्वीकृतवती ।

ज्ञानस्य प्रतिज्ञा, उत्तमभविष्यस्य आकांक्षा तस्याः स्वातन्त्र्ययात्रायाः ईंधनं कृतवती । सा भयवस्त्रं पातयित्वा प्रकाशे पदानि स्थापयितुं, छायायां नष्टानां आशादीपं भवितुम् आकांक्षति स्म। एतत् केवलं तस्याः विषये एव नासीत्; अन्येषां बद्धानां शृङ्खलानां मुक्तिं कर्तुं, स्वरं पुनः प्राप्तुं न्यायार्थं युद्धं कर्तुं च सशक्तीकरणस्य विषयः आसीत् ।

स्वकथां साझां कुर्वन्ती एतानि दुरुपयोगाः अपवादमात्राः, एकान्तघटना एव इति भ्रमं भङ्गयितुं सा उद्दिशति स्म । तस्याः दुःखदः दुःखदः न आसीत्; अनियंत्रितशक्तिस्वभावस्य एव अभियोगः आसीत्, विश्वासस्य नियन्त्रणस्य च कपटमार्गस्य अभियोगः आसीत् ।

सत्यस्य भारः गुरुः अस्ति, परन्तु प्रत्येकं दिवसं गच्छति स्म, सा तत् स्वस्य प्रतिरोधकशक्तिसाक्ष्यरूपेण वहति स्म, अन्येषां कृते आशादीपरूपेण ये समानपरिस्थितौ फसन्ति स्म न तु पीडितानां दोषं दातुं विषयः आसीत्; एकः एव एतत् भारं कोऽपि न वहति इति स्वीकारस्य विषयः आसीत् । सेतुनिर्माणं भित्तिविच्छेदनं च, अवगमनस्य, करुणां च पोषणस्य विषयः आसीत् । अन्धकारमयकोणेषु हि सर्वदा प्रज्वलितुं प्रतीक्षमाणा स्फुलिङ्गः, श्रोतुं आकांक्षिणी वाणी, पूर्णतां प्रतीक्षमाणा मोक्षप्रतिज्ञा च भवति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन