गृहम्‌
हाङ्गझौनगरे नवीनशैक्षिकक्षितिजस्य उदयः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषः उदयः सर्वकारीयपरिकल्पनाभ्यः, विपण्यशक्तेभ्यः च बुनितेन जटिलेन टेपेस्ट्री-द्वारा चालितः अस्ति, यत्र छात्राणां अभिभावकानां च आकांक्षाः नगरस्य आर्थिकमहत्वाकांक्षायाः सह सम्बद्धाः सन्ति दृष्टिः सरलमूलसंरचनायाः परं विस्तृता अस्ति-अध्ययनार्थं विनिर्मितानि स्थानानि, प्रेरणादायकानि स्थानानि निर्मातुं विषयः अस्ति। नूतनानां उच्चविद्यालयानाम् आवागमनं शिक्षायाः अधिकसमग्रदृष्टिकोणं प्रति परिवर्तनं सूचयति, यत् प्रत्येकस्य छात्रस्य व्यक्तिगतआवश्यकतानां स्वीकारं करोति तथा च तेषां भविष्यस्य मार्गदर्शनार्थं साधनैः सुसज्जितं करोति।

उच्चविद्यालयस्थानानां संख्यां वर्धयितुं महत्त्वाकांक्षिणी योजनायां उच्चगुणवत्तायुक्तशिक्षायाः प्रति नगरस्य प्रतिबद्धता स्पष्टा अस्ति । हाङ्गझौ-नगरस्य सर्वकारेण २०२५ तमवर्षपर्यन्तं १८० माध्यमिकविद्यालयेषु गन्तुं लक्ष्यं निर्धारितम्, येन छात्राणां कृते सुदृढं शैक्षिकपारिस्थितिकीतन्त्रं प्रदातुं शक्यते । इयं योजना केवलं अन्तरालपूरणं न भवति, अपितु अवसरानां निर्माणं प्रतिभानां पोषणं च, राष्ट्रस्य प्रगतेः योगदानं दास्यति इति पीढीं पोषयितुं च विषयः अस्ति।

प्रत्येकस्य स्वकीया विशिष्टा परिचयः नूतनाः विद्यालयाः केवलं इष्टका-उलूखल-मात्रात् अधिकाः सन्ति । ते नवीनतां महत्त्वाकांक्षां च मूर्तरूपं ददति-अङ्कीयशिक्षणस्थानानि विचार्यतां परिकल्पितानि परिसराणि च चिन्तयन्तु, यत्र छात्राः शैक्षणिकरूपेण व्यक्तिगतरूपेण च समृद्धाः भवितुम् अर्हन्ति। इदं एकं वातावरणं निर्मातुं विषयः अस्ति यत्र शिक्षणं केवलं आवश्यकता नास्ति अपितु आविष्कारस्य यात्रा अस्ति, यत् प्रेरयति, सशक्तं च करोति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन