गृहम्‌
कालस्य वालुकाः : पुरातनभयस्य सम्मुखे नवीनः आशा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तेषां कथा गणितीयसंयमस्य अस्ति, नेतृत्वस्य पीढीपरिवर्तनेन प्रेरिता । २०१९ तमे वर्षे पितुः कारावासस्य अनन्तरं वाङ्ग क्षियाओसोङ्गः न्यू सिटी ग्रुप् इत्यस्य अध्यक्षत्वेन पतङ्गं स्वीकृतवान् । एतेन एकः महत्त्वपूर्णः क्षणः आसीत्, यः सावधानतया आशावादेन, सामरिकनिवृत्त्या च परिभाषितस्य नूतनयुगस्य आरम्भं कृतवान् । तस्य उपायः पितुः साहसिकस्य किन्तु प्रमादपूर्णस्य विस्तारवादस्य विपरीतम् आसीत्; एकं चालनं बहवः प्रारम्भे कम्पनीयाः कृते अशुभचिह्नरूपेण प्रतीयन्ते स्म।

परिवर्तनं मूर्तरूपेण प्रकटितम् : २०२० तमस्य वर्षस्य अनन्तरं भू-अधिग्रहणं महतीं मन्दं जातम्, तथा च कम्पनी अधिक-स्थिरव्यापार-प्रतिरूपेषु ध्यानं दातुं आरब्धा । एतस्य सामरिकनिवृत्तेः परिणामेण तेषां भूमिधारणायां नाटकीयः न्यूनता अभवत्, अन्तिमेषु वर्षेषु शतशः भूखण्डाः केवलं मुष्टिभ्यां भूखण्डाः एव अभवन् एषः विरोधाभासः प्रतीयमानः उपायः आलोचनां प्रशंसां च आकर्षितवान् ।

वाङ्ग क्षियाओसोङ्गस्य स्पष्टदृष्टिः पारदर्शितायाः दृढप्रतिबद्धता च जनस्य आत्मविश्वासं अधिकं प्रवर्धितवान् । अस्मिन् नूतने युगे न्यू सिटी ग्रुप् इत्यनेन पूर्वदोषाणां जालं परिहरन् अनिश्चितविपण्यस्य विश्वासघातकजलं भ्रमन् दृष्टम् । कम्पनीयाः वित्तीय-अनुशासनस्य दृढं पालनम् निवेशकानां मनसि प्रतिध्वनितम्, येन तेषां कृते "त्रि-रेखा-हरिद्रा" इति प्रतिष्ठित-प्रतिष्ठा प्राप्ता - अस्थिर-चीनी-सम्पत्त्याः क्षेत्रे एषा दुर्लभा उपलब्धिः

कथा न केवलं वाङ्ग क्षियाओसोङ्गस्य सामरिकनेतृत्वस्य विषये अस्ति; उद्योगे शक्तिपरिवर्तनस्य सुकुमारसन्तुलनं च प्रदर्शयति । यथा यथा न्यू सिटी एतत् नूतनं चरणं गच्छति तथा तथा तेषां सावधानः उपायः प्रबलः भविष्यति वा? अनिश्चिततायाः विकृतस्य परिदृश्यस्य मध्ये ते लचीला नेता इति रूपेण उद्भवन्ति वा? अग्रिमः अध्यायः अस्य गूढपितृपुरुषस्य विरासतां निर्णयैः च सदा सम्बद्धस्य अस्य रोचकस्य कम्पनीयाः भविष्यं किं भविष्यति इति प्रकाशयितुं प्रतीक्षते।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन