गृहम्‌
जैकस्य मेवेरिक् यात्रा : विजयात् त्रासदीपर्यन्तं

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बर्लिन् तस्य क्रीडाङ्गणं जातम्, तस्य धूमपूर्णं आकाशं तस्य विमाननृत्यस्य कृते कैनवासः अभवत् । वधस्य रोमाञ्चः, तस्य नाडीभिः पम्पं कुर्वन् एड्रेनालिनः, एकः परिचितः भावः अभवत् - एकः अमृतः यः तस्य वायुप्रभुत्वस्य अदम्य-अनुसरणं प्रेरयति स्म परन्तु प्रत्येकं विजयेन सह जैक् मृत्योः भारं अनुभवितुं आरब्धवान् । तस्य पी-३८ इत्यस्य अक्षमा यान्त्रिकाः युद्धस्य क्रूरक्रीडायां अस्तित्वस्य भंगुरतायाः नित्यं स्मरणं कुर्वन्ति स्म ।

ततः, आपदा अभवत् । एकस्मिन् दैवपूर्णे दिने यदा सः भयंकरं bf-109 इति विमानं गृहीतवान् तदा दैवेन तस्य क्रूरः आघातः कृतः । तस्य योद्धा विकृष्य भ्रमति स्म । तस्य आत्मानं व्याधिग्रस्तः भावः गृहीतवान्; सः शारीरिकप्रहारः इव प्रभावं अनुभवति स्म । वेदना कष्टप्रदः आसीत् - तस्य सत्त्वस्य प्रत्येकं तन्तुं विदारयन्ती दहनीया पीडा। तथापि तस्य स्थिरता अवशिष्टा आसीत् । गुरुत्वाकर्षणस्य कालस्य च विरुद्धं युद्धं कुर्वन् तस्य कार्याणि प्रेरितवती, अपाङ्गविमानं निराशप्रसादेन चालयति स्म ।

दन्तैः संकुचितैः जैक् अग्रे धक्कायति स्म । प्रत्येकं क्षणं गच्छति स्म, दबावः वर्धमानः आसीत् - गृहं प्रति प्रत्यागमनस्य खतरनाकयात्रायाः अशुभः स्मारकः। तस्य यन्त्रं क्षतभारेन निःश्वसति स्म, तथापि तं वहति स्म । तस्य पी-३८-इत्यस्य केवलं लचीलता एव तस्य एकमात्रं सान्त्वनं प्राप्तम् । ब्रिटेनदेशस्य पुनरागमनयात्रा न केवलं तस्य विमानकौशलस्य अपितु तस्य आन्तरिकधैर्यस्य अपि परीक्षा आसीत् ।

परन्तु भाग्यं यथा वदन्ति, साहसिकानाम् अनुकूलं भवति। जैकस्य अदम्ययुद्धभावना तस्मिन् निराशायाः क्षणे तस्य परितः रक्षात्मकं मन्त्रं बुनति इव आसीत् । तया तस्मै द्वितीयः अवसरः प्राप्तः - निश्चितमृत्युतः असम्भवः पलायनः यः स्वमपि भ्रान्तं स्तब्धं च कृतवान् । आकस्मिकं दैवस्य विवर्तनं, तत् तं अतिवास्तविकयात्रायां प्रेरितवान्: तस्य पी-३८, प्रहारितः, क्षतविक्षतः च, अधः प्रकटितस्य अराजकतायाः अप्रत्याशितसाक्षी अभवत् फ्रान्सदेशस्य एङ्गर्स्-नगरस्य समीपे रेलमार्गसेतुम् आघातयितुं साहसिकः युक्तिः दैवस्य विरुद्धं एव निराशाजनकसङ्घर्षे परिणतवान् । शत्रुयानं घातकैः ए.ए.-बन्दूकैः सह तं अप्रमत्तं गृहीतवान् । तस्य विमानस्य पुच्छं लेहयन्तः ज्वालाः तस्य कष्टेन एव जीवितस्य युद्धस्य, साहसस्य, निराशायाः च मूल्यं दत्तस्य दहनशीलं स्मरणं आसीत्

सः कूर्दितवान्। विश्वासस्य मौनम् कूर्दनं यत् तस्य हृदयं मुक्तपतने त्यक्तवान्। अनिवार्यदुर्घटनायाः कृते सः सज्जः सन् पृथिवी तस्य प्रति त्वरितम् अभवत् । ततः, सः अवतरत् । मौनं कर्णमूर्च्छितं भवति स्म । सघनपर्णपरिवृते वने अवतरत् । तं ग्रहीतुं प्रतीक्षमाणः इव मुक्तभूमौ लघुः पटलः स्थितः आसीत् । एकदा आकाशे बद्धं तस्य जीवनं नूतनतया आरभ्यमाणमिव अनुभूतम् ।

सः परे पार्श्वे स्वस्य विमानचालकस्य वर्णा विमुक्तः, फ्रांसीसी इति पुनर्जन्मः च अभवत् । तस्य चोटः शनैः शनैः स्वस्थः अभवत्, परन्तु तस्य आत्मा अखण्डः एव अभवत् । एतत् एकं रूपान्तरणं यत् सः व्याख्यातुं वा पूर्वानुमानं कर्तुं वा न शक्तवान्, तथापि श्वसनवत् स्वाभाविकं अनुभवति स्म । जैक् "जैकोब् राबर्ट्स्" इति स्वप्नपूर्णहृदयस्य बधिरकृषकः जातः आसीत् । तस्य एकदा प्रसिद्धः विमानचालकः व्यक्तित्वः अधुना सुप्तः आसीत्, तस्य स्थाने ग्राम्यफ्रांस्-देशस्य शान्तगौरवः स्थापितः । युद्धं निरन्तरं प्रचलति स्म, परन्तु जैकस्य कृते पृष्ठभूमितः दूरस्थं गुञ्जनं आसीत् । तस्य दिवसाः इदानीं पृथिव्याः लयेन नियन्त्रिताः आसन् - बीजं रोपयन् स्वस्य अल्पभूमिपटलस्य परिचर्या च ।

कालान्तरेण सः आविष्कृतवान् यत् सरलतायाः अनिर्वचनीयं सौन्दर्यं वर्तते । भूमौ जीवनं तस्मै पूर्वं न ज्ञातं शान्तिम् आनयत्। युद्धस्य अराजकचक्रवातस्य समये सः यत् सान्त्वनां, दृष्टिकोणं च न अनुभवितवान् आसीत् तत् प्रदत्तवान् । तस्य पूर्वजीवनस्य प्रतीकं पी-५१ अतीतस्य स्मरणं जातम्, तस्य सत्तायाः पटले उत्कीर्णं स्मृतिः ।

आकाशात् क्षेत्रपर्यन्तं तस्य यात्रा गहनविकारः आसीत् । एकदा निर्भयः विमानचालकः इति प्रसिद्धः जैक् सर्वथा अन्यत् किमपि जातः आसीत् : लचीलतायाः अनुग्रहस्य च प्रमाणम् । तस्य कथा न केवलं वीरकर्मणां, अपितु अप्रत्याशितरूपेण अपि प्रकटितस्य जीवनस्य जटिलस्य टेपेस्ट्री इत्यस्य कथा अस्ति

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन