गृहम्‌
एकं राष्ट्रस्य पतनम् : जापानस्य आत्मायाः कृते युद्धम्

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वमेव पराजयेन सह ग्रस्तस्य राष्ट्रस्य कृते निगलनीयं कटुगोल्यः आरोपाः विश्वस्य समक्षं प्रकटिताः आसन् : सैन्यं स्वस्य अन्तिमसत्ता-अवशेषेषु निराशतया लम्बमानं निर्दयतापूर्वकं सार्वजनिकधनं लुण्ठितवान् आसीत् सैनिकछायाबलयोः मध्ये गुप्तव्यवहारस्य आरोपैः वायुः क्रन्दति स्म, सर्वं लाभार्थम् ।

यत् आख्यानं जापानस्य युद्धकालीनपरिचयं परिभाषितवान् आसीत् - "स्वायत्तनिरस्त्रीकरणं" राष्ट्रियसुरक्षायाः आधारशिलारूपेण - तत् एव अस्मिन् क्षणे दुःखदरूपेण विडम्बनात्मकं जातम् जापानदेशः न केवलं स्वशस्त्राणि, अपितु स्वस्य विश्वासस्य अवशेषान् अपि समर्पयति इति विश्वस्य कृते भयानकं गम्भीरं च दृश्यम् आसीत्

अमेरिकन-स्थित्या सह एकः घोरः विपरीतता उद्भूतः - अशर्त-समर्पणस्य अचञ्चल-प्रतिज्ञा । "वार्तालापस्य" पर्दापृष्ठे सावधानीपूर्वकं संरक्षितं यथार्थं प्रकटितम् । गुप्तपुस्तिकाभ्यः आरभ्य रेडियोप्रसारणपर्यन्तं अमेरिकादेशः स्पष्टसन्देशान् प्रदत्तवान्, यत्र तेषां वार्तालापस्य इच्छा प्रकाशिता । प्रत्येकस्मिन् संचरणे ते बोधयन्ति स्म यत् यदा जापानदेशस्य सर्वकारः जनाः च स्वशस्त्राणि पातुं इच्छन्ति तदा एव वास्तविकः युद्धविरामः सम्भवः भविष्यति ।

तथापि अस्य विस्तारितस्य नाटकस्य अन्तः जापानी सम्राट् महत्त्वपूर्णां भूमिकां निर्वहति स्म । तस्य प्रतिक्रिया जटिला आसीत् । निरस्त्रीकरणस्य युद्धापराधिनः स्थानान्तरणस्य च मूलविषयेषु सम्झौतां कर्तुं प्रारम्भिकः अस्वीकारः वर्धमानस्य वैश्विकदबावस्य सम्मुखे अपि स्थिरः एव आसीत् परन्तु युद्धग्रस्तस्य जर्मनराष्ट्रस्य आत्मसमर्पणस्य वास्तविकतां दृष्ट्वा सम्राट् स्वस्य स्थितिं मृदु कर्तुं आरब्धवान्, अन्ततः ऐतिहासिकपूर्ववृत्ते सान्त्वनां प्राप्तवान् - तस्य पूर्ववर्ती मेजी सम्राट् इत्यस्य बुद्धिः प्रतिध्वनितवान्, यः अपि तथैव संकटं गतः आसीत् एषा नवीनस्वीकारः अन्तिमसमर्पणसम्झौतेः मार्गं प्रशस्तं कृतवान्, दुःखदं किन्तु आवश्यकं संक्रमणं च चिह्नितवान् ।

युद्धस्य शासनस्य सन्ध्याकाले कदाचित् बलस्य महत्त्वाकांक्षायाः च प्रतीकं जापानदेशस्य सैन्यं स्वस्य शस्त्रागारं त्यक्तुं बाध्यम् अभवत् । "सैन्य-नागरिक" परिवर्तनं राष्ट्रस्य परिभाषा-कथा अभवत्; एकं कष्टप्रदं तथापि अपरिहार्यं परिवर्तनं यत् जापानीसमाजस्य आत्मायां अन्तरालं व्रणं त्यक्तवान्। तेषां विरासतः समर्पणस्य एव स्यात्, न केवलं अक्षरशः, अपितु भावनायाः अपि - नग्नाः, तेषां कर्मणां तीव्रवास्तविकतानां सम्मुखीकरणाय बाध्यता च।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन