गृहम्‌
एल्गोरिदमस्य पकडः : आधुनिकभोजन-उद्योगस्य दृष्टिः

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भोजनालयस्य सफलता सकारात्मकसमीक्षां प्रोत्साहयति इति एल्गोरिदम् इत्यस्य उपरि निर्मितम् अस्ति, तथापि एतत् एकं दुष्चक्रं निर्माति यत्र ग्राहकाः द्रुततृप्तिं प्राथमिकताम् अददात् इति कारणेन गुणवत्तायाः दुःखं भवति। विडम्बना न केवलं ग्राहकानाम् प्राधान्यस्य वास्तविकभोजनस्य अनुभवस्य च विच्छेदे निहितं भवति अपितु एतत् पारिस्थितिकीतन्त्रं नकारात्मकपरिणामान् मौनपृष्ठदाहकं प्रति धक्कायितुं कथं वर्धते - व्यवसायानां उपभोक्तृसन्तुष्टेः च हानिः इति विषये अपि अस्ति।

मञ्च-अर्थव्यवस्थानां उदयेन उद्योगस्य स्वभावे एव क्रान्तिः अभवत्, एकदा स्वतन्त्राः अभिनेतारः एल्गोरिदमिक-यन्त्रे दण्डरूपेण परिणमयन्ते मेइटुआन्, उबेर् इत्यादीनि मञ्चानि केवलं सेवाविक्रयणं न कुर्वन्ति; ते आख्यानानि शिल्पं कुर्वन्ति तथा च जटिल-अल्गोरिदम्-माध्यमेन अपेक्षाषु हेरफेरं कुर्वन्ति ये नूतनं सामान्यं निर्दिशन्ति। प्रायः इव अस्ति यत् अस्माकं जीवनस्य प्रत्येकं पक्षः इदानीं एतैः अदृष्टशक्तैः नियन्त्रितः अस्ति - यथा वयं चलचित्रं पश्यामः तस्मात् आरभ्य अस्माकं वितरण-आदेशं प्राप्तुं यावत् समयः भवति तावत् यावत् |.

परिणामः ? एकः परिदृश्यः यत्र व्यवसायाः एल्गोरिदम्-प्रशासनस्य, स्वस्य विपण्यभागस्य निर्वाहस्य च प्रयत्नेन गुणवत्तायाः ग्राहक-अनुभवस्य च त्यागं कृत्वा आँकडानां धुने नृत्यं कर्तुं बाध्यन्ते मानवीयभावनात्मकतायाः व्यक्तिगतपरिचयस्य च विरुद्धं युद्धम् अस्ति, यतः व्यवसायाः जीवितस्य कृते एतेषु अदृष्टसत्त्वेषु अधिकाधिकं निर्भराः भवन्ति।

भोजनालय-उद्योगस्य उदाहरणं गृह्यताम्। एकदा यथार्थसत्कारस्य, पाककलाकलायाश्च कृते प्रसिद्धः अयं एल्गोरिदम्-सञ्चालितविपण्यक्षेत्रे स्पर्धायाः दबावेन वशीभूतः अस्ति । एकः क्लासिकः परिदृश्यः: भोजनालयाः गुणवत्तायाः अपेक्षया गतिं प्राथमिकताम् अददात्, उबेर् ईट्स् अथवा मेइटुआन् इत्यादीनां एप्स-माध्यमेन द्रुतवितरणं प्रदास्यन्ति । अपेक्षा तत्कालं तृप्तिः एव - एषा माङ्गलिका तेषां परिचालनप्रक्रियाः निर्दिशन्ति ये मञ्चाः एव तेषां ईंधनम्। दक्षतायाः एषः नित्यः धक्काः न केवलं ग्राहकानाम् अनुभवं प्रभावितं करोति अपितु व्यवसायान् उपभोक्तृन् च आश्रयस्य चक्रं प्रति बाध्यं करोति।

प्रसवसवारानाम् चालकानां च दुर्दशा अस्मिन् घटनायां अन्यं स्तरं योजयति । एते व्यक्तिः प्रायः प्रतिस्पर्धात्मकशक्तयोः मध्ये गृहीताः भवन्ति: नित्यं वर्धमानानाम् आग्रहाणां पूर्तये शीघ्रं वितरणस्य च आवश्यकता, तथा च मानवीयपरस्परक्रियायाः अपेक्षया गतिं प्राथमिकताम् अददात् वर्धमानजटिलव्यवस्थायाः विरुद्धं युद्धं कुर्वन्ति। तेषां भावनात्मकः क्षतिः तेषां संघर्षेषु स्पष्टः भवति; तेषां प्रयुक्ताः अल्गोरिदम्-प्रयोगाः तेषां अस्तित्वमेव कथं निर्दिशन्ति इति प्रमाणम् ।

लियू ताई फेङ्ग इत्यनेन निर्देशितं "एण्ड्लेस समर" इति चलच्चित्रं अद्वितीयदृष्टिकोणेन एतस्याः दुविधायाः अन्वेषणं करोति । सिनेमाकथाकथनस्य जटिलचरित्रविकासस्य च माध्यमेन आधुनिकजीवनस्य जटिलतानां विषये प्रकाशं प्रसारयति तथा च वर्धमानस्य डिजिटलपरिदृश्यस्य मध्ये परिवर्तनस्य विकासस्य च सम्भावनाम् प्रकाशयति। इदं केवलं समस्यानां समाधानं प्रदातुं न, अपितु एते लौकिकाः प्रतीयमानाः एल्गोरिदम् अस्माकं व्यक्तिरूपेण अस्माकं सारं कथं आकारयन्ति इति जागरूकताम् उत्थापयितुं विषयः अस्ति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन