한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भोजनालयस्य सफलता सकारात्मकसमीक्षां प्रोत्साहयति इति एल्गोरिदम् इत्यस्य उपरि निर्मितम् अस्ति, तथापि एतत् एकं दुष्चक्रं निर्माति यत्र ग्राहकाः द्रुततृप्तिं प्राथमिकताम् अददात् इति कारणेन गुणवत्तायाः दुःखं भवति। विडम्बना न केवलं ग्राहकानाम् प्राधान्यस्य वास्तविकभोजनस्य अनुभवस्य च विच्छेदे निहितं भवति अपितु एतत् पारिस्थितिकीतन्त्रं नकारात्मकपरिणामान् मौनपृष्ठदाहकं प्रति धक्कायितुं कथं वर्धते - व्यवसायानां उपभोक्तृसन्तुष्टेः च हानिः इति विषये अपि अस्ति।
मञ्च-अर्थव्यवस्थानां उदयेन उद्योगस्य स्वभावे एव क्रान्तिः अभवत्, एकदा स्वतन्त्राः अभिनेतारः एल्गोरिदमिक-यन्त्रे दण्डरूपेण परिणमयन्ते मेइटुआन्, उबेर् इत्यादीनि मञ्चानि केवलं सेवाविक्रयणं न कुर्वन्ति; ते आख्यानानि शिल्पं कुर्वन्ति तथा च जटिल-अल्गोरिदम्-माध्यमेन अपेक्षाषु हेरफेरं कुर्वन्ति ये नूतनं सामान्यं निर्दिशन्ति। प्रायः इव अस्ति यत् अस्माकं जीवनस्य प्रत्येकं पक्षः इदानीं एतैः अदृष्टशक्तैः नियन्त्रितः अस्ति - यथा वयं चलचित्रं पश्यामः तस्मात् आरभ्य अस्माकं वितरण-आदेशं प्राप्तुं यावत् समयः भवति तावत् यावत् |.
परिणामः ? एकः परिदृश्यः यत्र व्यवसायाः एल्गोरिदम्-प्रशासनस्य, स्वस्य विपण्यभागस्य निर्वाहस्य च प्रयत्नेन गुणवत्तायाः ग्राहक-अनुभवस्य च त्यागं कृत्वा आँकडानां धुने नृत्यं कर्तुं बाध्यन्ते मानवीयभावनात्मकतायाः व्यक्तिगतपरिचयस्य च विरुद्धं युद्धम् अस्ति, यतः व्यवसायाः जीवितस्य कृते एतेषु अदृष्टसत्त्वेषु अधिकाधिकं निर्भराः भवन्ति।
भोजनालय-उद्योगस्य उदाहरणं गृह्यताम्। एकदा यथार्थसत्कारस्य, पाककलाकलायाश्च कृते प्रसिद्धः अयं एल्गोरिदम्-सञ्चालितविपण्यक्षेत्रे स्पर्धायाः दबावेन वशीभूतः अस्ति । एकः क्लासिकः परिदृश्यः: भोजनालयाः गुणवत्तायाः अपेक्षया गतिं प्राथमिकताम् अददात्, उबेर् ईट्स् अथवा मेइटुआन् इत्यादीनां एप्स-माध्यमेन द्रुतवितरणं प्रदास्यन्ति । अपेक्षा तत्कालं तृप्तिः एव - एषा माङ्गलिका तेषां परिचालनप्रक्रियाः निर्दिशन्ति ये मञ्चाः एव तेषां ईंधनम्। दक्षतायाः एषः नित्यः धक्काः न केवलं ग्राहकानाम् अनुभवं प्रभावितं करोति अपितु व्यवसायान् उपभोक्तृन् च आश्रयस्य चक्रं प्रति बाध्यं करोति।
प्रसवसवारानाम् चालकानां च दुर्दशा अस्मिन् घटनायां अन्यं स्तरं योजयति । एते व्यक्तिः प्रायः प्रतिस्पर्धात्मकशक्तयोः मध्ये गृहीताः भवन्ति: नित्यं वर्धमानानाम् आग्रहाणां पूर्तये शीघ्रं वितरणस्य च आवश्यकता, तथा च मानवीयपरस्परक्रियायाः अपेक्षया गतिं प्राथमिकताम् अददात् वर्धमानजटिलव्यवस्थायाः विरुद्धं युद्धं कुर्वन्ति। तेषां भावनात्मकः क्षतिः तेषां संघर्षेषु स्पष्टः भवति; तेषां प्रयुक्ताः अल्गोरिदम्-प्रयोगाः तेषां अस्तित्वमेव कथं निर्दिशन्ति इति प्रमाणम् ।
लियू ताई फेङ्ग इत्यनेन निर्देशितं "एण्ड्लेस समर" इति चलच्चित्रं अद्वितीयदृष्टिकोणेन एतस्याः दुविधायाः अन्वेषणं करोति । सिनेमाकथाकथनस्य जटिलचरित्रविकासस्य च माध्यमेन आधुनिकजीवनस्य जटिलतानां विषये प्रकाशं प्रसारयति तथा च वर्धमानस्य डिजिटलपरिदृश्यस्य मध्ये परिवर्तनस्य विकासस्य च सम्भावनाम् प्रकाशयति। इदं केवलं समस्यानां समाधानं प्रदातुं न, अपितु एते लौकिकाः प्रतीयमानाः एल्गोरिदम् अस्माकं व्यक्तिरूपेण अस्माकं सारं कथं आकारयन्ति इति जागरूकताम् उत्थापयितुं विषयः अस्ति।