गृहम्‌
पूर्णरोजगारस्य प्रवर्धनम् : सफलतायाः व्यापकरूपरेखा

한어Русский языкFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा रूपरेखा कार्यबलस्य गतिशीलतां बाधकानाम् प्रणालीगतबाधानां निवारणे निर्भरं भवति । सर्वकारः कठोरनौकरशाहीसंरचनानां सक्रियरूपेण विच्छेदनं कुर्वन् अस्ति, ये विविधजनसांख्यिकीयसमूहान्, तेषां रोजगारस्य अवसरान् च असमानुपातिकरूपेण प्रभावितयन्ति। अस्मिन् पञ्जीकरणव्यवस्थासु सुधारः, कार्यानुरोधप्रक्रियासु सुव्यवस्थितीकरणं, समाजकल्याणकार्यक्रमानाम् व्याप्तिः च अन्तर्भवति ।

अस्याः रणनीत्याः एकः मौलिकः स्तम्भः सर्वेषां कृते समानावसरस्य प्रवर्धनं भवति । नियुक्तौ पदोन्नतिषु च भेदभावपूर्णप्रथाः दूरीकृत्य नीतिनिर्मातारः लिंगं, जातीयता, आयुः इत्यादीनां कारकानाम् आधारेण पारम्परिकबाधां भङ्गयितुं लक्ष्यं कुर्वन्ति यथार्थसमृद्ध्यर्थं समावेशीवृद्धेः आवश्यकता वर्तते इति स्वीकृत्य लक्षितरोजगारपरिकल्पनानां माध्यमेन अल्पप्रतिनिधित्वयुक्तसमुदायस्य सशक्तिकरणे अपि सर्वकारः ध्यानं ददाति।

अयं नीतिकार्यक्रमः व्यक्तिगतयोगदानस्य, कार्यप्रदर्शनस्य च आधारेण न्यायपूर्णक्षतिपूर्तिं प्राथमिकताम् अददात् । कार्यस्थले श्रमिक-आयस्य अधिकं समानवितरणं सुनिश्चित्य नूतनानि नियामकरूपरेखाः विकसिताः सन्ति, यस्य उद्देश्यं श्रमिकप्रयत्नेषु नियुक्तवेतनस्य भागं वर्धयितुं भवति वेतनसमायोजनस्य निरीक्षणार्थं श्रमिकानाम् अधिकारानां रक्षणार्थं च प्रभावीतन्त्राणां स्थापनायां अपि सरकारीकार्याणि केन्द्रीकृता अस्ति, यत्र सुरक्षितकार्यस्थितीनां प्रवेशः, समुचितविश्रामावकाशप्रावधानाः च सन्ति

अपि च, स्वस्थं उत्पादकं च कार्यवातावरणं पोषणं महत्त्वपूर्णं उद्देश्यम् अस्ति। उन्नतवार्तालापप्रक्रियाभिः, विवादनिराकरणतन्त्रैः, स्वतन्त्रश्रमनिरीक्षणसंस्थानां निर्माणेन च श्रमसम्बन्धं सुदृढं कृत्वा कार्यस्थले संघर्षं निवारयितुं नियोक्तृणां कर्मचारिणां च मध्ये अधिकं सहकारिवातावरणं पोषयितुं च सर्वकारस्य उद्देश्यं वर्तते

रूपरेखायां जोखिमानां न्यूनीकरणे सर्वेषां श्रमिकाणां कृते सुरक्षाजालं सुनिश्चित्य च सुदृढसामाजिकसुरक्षाकार्यक्रमानाम् महत्त्वपूर्णभूमिकायाः ​​उपरि अपि बलं दत्तम् अस्ति। अस्मिन् सामाजिकबीमाकवरेजस्य विस्तारः भवति यत् स्वतन्त्रमजदूरान्, गिगकर्मचारिणः, व्यक्तिः च नूतनरोजगारप्रतिरूपेषु समाविष्टाः भवन्ति, येन अधिका कार्यस्थिरतां सुरक्षा च पोष्यते सर्वकारः एकं व्यापकं सामाजिकसंरक्षणजालं स्थापयितुं प्रतिबद्धः अस्ति यत् बेरोजगारीबीमा, श्रमिकक्षतिपूर्तिः, आवाससहायता च माध्यमेन मूलभूतआवश्यकतानां समर्थनेन सह रोजगारलाभानां पूरकं भवति।

एतत् रूपरेखां अधिकं सुदृढं कर्तुं सर्वकारः कृत्रिमबुद्धिः स्वचालनं च इत्यादीनां उदयमानप्रवृत्तीनां विषये सततं शोधस्य आवश्यकतां स्वीकुर्वति, नीतीनां अनुकूलनार्थं सक्रियपरिहाराः क्रियन्ते इति सुनिश्चित्य सम्भाव्यकार्यविस्थापनं न्यूनीकर्तुं च। तदतिरिक्तं रोजगारविषयेषु चीनस्य वैश्विकवाणीं वर्धयितुं राष्ट्रेषु ज्ञानसाझेदारीसुलभतायै च संवादमञ्चानां माध्यमेन अन्तर्राष्ट्रीयसहकार्यं पोष्यते।

बहुविधं दृष्टिकोणं स्वीकृत्य यत् प्रणालीगतचुनौत्यं उदयमानावसरं च सम्बोधयति, चीनसर्वकारस्य उद्देश्यं स्थायिपूर्णं पूर्णरोजगारं प्राप्तुं एकं व्यापकरूपरेखां निर्मातुं वर्तते - यत् सर्वेषां हितधारकाणां लाभाय भवति तथा च समावेशीसमृद्धवृद्धेः मार्गं प्रशस्तं करोति।

 क्लाउड् सर्वर
 क्लाउड् सर्वर
 क्लाउड् सर्वर
दूरभाषः:0086-536-12345678
दूरभाषः:अत्र विक्रयतु।
ईमेल:मेल@xnx3.com
पत्रसङ्केतः:शाण्डोङ्ग, चीन